SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशासूत्रे १८ सडेणं परिक्खिते, असोगवरपायवे । तत्थ णं वारवईए णयरीए हे णामं वासुदेवे राया परिवसइ । महया रायवण्णओ । से णं तत्थ समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचन्हं सहावीराणं, पज्जुण्णपामोक्खाणं अट्ठाणं कुमारकोडीणं, संवपाभोक्खाणं सहीए दुदंतसाह - स्सीणं, महसेणपामोक्खाणं छप्पण्णाए बलवग्ग साहस्सीणं, वीरसेणंपासोक्खाणं एगवीसाए वीरसाहस्सीणं उग्गसेणं पासोक्खाणं सोलसहं रायसाहस्सीणं, रुप्पिणीपामोक्खाणं सोलसहं देविसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणिया साहस्सीणं, अण्णेसिं च बहूणं ईसर जाव सत्थवाहाणं बारवईए नगरीए अद्धभरहस् य समत्तस्स य आहेवच्चं जाव विहरइ ॥ सू० ५ ॥ ॥ टीका ॥ 'ती से णं' इत्यादि । तस्याः खलु द्वारावत्या नगर्या वहिः, उत्तरपौरस्त्ये दिग्भागे, अत्र खल्लु, रैवतको नाम पर्वत आसीत्, 'वण्णओ' वर्णकः= रैवतकवर्णनमन्यतोऽवसेयम् । तत्र खलु रैवतके पर्वते, नन्दनवनं नाम उद्यानम् = नन्दनवननामधेय आराम इत्यर्थः आसीत् । ' वण्णओ' वर्णकः= उसी द्वारका नगरी के बाहर ईशान कोण में, रैवतक नामक पर्वत था । उस पर्वत पर 'नन्दनवन' नामक उद्यान था । " : તે દ્વારકાનગરીની બહાર ઇશાનકેણુમાં રૈવત' નામે પર્યંત હતા તે પત ઉપર ‘નન્દનવન' નામે ઉદ્યાન હતું. તેનું પૂરું વષઁન જમ્મુદ્દીપપ્રજ્ઞપ્તિ અાદિ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy