SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गमूत्रे द्वारावती नाम नगरी आसीत् , 'दुवालसजोयणायामा' द्वादशयोजनायामा-द्वादश योजनानि आयामो–दैध्य यस्याः सा, 'णवजोयणवित्थिण्णा' नवयोजनविस्तीर्णा= नवयोजनानि विस्तीर्णा-विस्तृता 'धणवइमइनिम्मिया'धनपतिमतिनिर्मिताधनपतिः कुबेरः, तस्य मतिस्तया निर्मिता इति धनपतिमतिनिर्मिता-कुवेरबुद्धिरचिता इत्यर्थः, 'चामीकरपागारा'चामीकर-माकारा-चामीकरस्य प्राकारोऽर्थात् चामीकरनिर्मितः प्राकारो यस्यां सा, सुवर्णमयप्राकारवतीत्यर्थः । 'नाणामणिपंचचण्णकविसीसगपरिमंडिया' नानामणिपञ्चवर्णकपिशीर्पकपरिमण्डिता, नानागणिभिः इन्द्रनीलबैर्यपद्मरागादिकैर्मणिभिः पञ्चवर्णाः कपिशीर्षकाः= कंगूरा' इति भाषापसिद्धाः तैः परिमण्डिता-शोभिता, 'सुरम्मा' सुरम्या अतिशयरमणीयेत्यर्थः, 'अलकापुरिसंकासा' अलकापुरीसंकाशा, कुवेरनगरीतुल्या 'पाइयपक्कीलिया' प्रमुदितप्रक्रीडिता-प्रमुदितयोगात् प्रमुदिता, प्रक्रीडितयोगात् प्रक्रीडिता, प्रमुदिता चासौ प्रक्रीडीता प्रमुदितप्रक्रीडिता-सुखयुक्तत्त्वात् हर्षिता क्रीडाकारकजनापन्नेत्यर्थः ‘पच्चक्खं देवलोगभूया' प्रत्यक्ष देवलोकभूता =साक्षादेवलोकसमाना, 'पासाईया' प्रासादीया-प्रसादो= मनःममोदः प्रसिद्ध नगरी थी। वह बारह योजन लम्बी और नौ योजन की चौडी थी। जिसका निर्माण स्वयं कुवेर ने अत्यन्त वुद्धिकौशल द्वारा किया था। जो स्वर्ण के परकोटे से तथा इन्द्रनील, वैदूर्य,पद्मराम-आदिमणि-जटित कंगूरों से सुसज्जित, शोभनीय एवं दर्शनीय थी। जिसकी उपमा कुबेर की नगरी से दी जाती थी। जो क्रीडा-प्रमोद आदि समस्त सामग्रियों से परिपूर्ण होनेसे साक्षात् देवलोकस्वरूपा थी। उस द्वारावती नगरी का निर्माण इस ढंग से રાજધાની દ્વારકા નામે પ્રસિદ્ધ નગરી હતી. તે બાર એજન લાંબી અને નવ જન પહોળી હતી. જેનું નિર્માણ કુબેરે તે અત્યંત બુદ્ધિકૌશલ્યથી કર્યું હતું. જે સુવર્ણના પરકેટાથી તથા ઈન્દ્રનીલ-વૈદુર્ય—પારાગાદિ-મણિજડિત કંગુરથી સુસજિજત, શોભનીય, દર્શનીય હતી. જેની સરખામણી કુબેરની નગરી સાથે થતી હતી. જે ક્રીડા-પ્રમોદ આદિ સમસ્ત સામગ્રીઓથી પરિપૂર્ણ હોવાથી સાક્ષાત દેવલોકસ્વરૂપે હતી. તે દ્વારાવતી નગરીનું નિર્માણ એવી રીતે કરવામાં આવ્યું હતું કે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy