SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशासूत्रे om 'तेणं कालेणं तेणं समएणं' इत्यादि। तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, वण्णओ। लत्थ णं चंपाए नयरीए उत्तरपुरस्थिमे दिसिभाए एत्थ णं पुण्णमहे णामं चेइए होत्था।वणसंडे:वण्णओ। तीसे णं चंपाए णयरीए कोणिए नामं राया होत्था सहयाहिमवंत० वण्णओ०॥सू०१॥ ॥ टीका ॥ 'तेणं' इति । तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये-काले अवसर्पिण्याचतुर्थारकलक्षणे, समये कोणिकराजशासनावसरे चम्पा नाम नगरी 'होत्था' आसीत् । प्राकारपरिवेष्टितं प्रतिद्वारं विविधशिल्पकलाकलितं विशालगोपुरसुशोभित सकलजातीयजननिवासस्थानं नगरीत्युच्यते । गोपुरं हि नगरस्य सौन्दर्याय "तेणं कालेणं तेणं समएणं"............इत्यादि । अवसर्पिणी के चौथे आरे के अन्दर और राजा कूणिक के शासन समय में चम्पा नामक नगरी थी। __ नगरी-जो चारों तरफ कोटों. (प्राकारों) से घिरी हुई हो, जिसका प्रत्येक बार नाना भाँति की शिल्पकलाओं से युक्त, सुन्दर गोपुर से सुशोभित हो और जहाँ सभी वर्गों के मनुष्य निवास करते हों उसे नगरी कहते हैं। ___ अथवा-जहाँ किसी भी तरह का कर (टेक्स)न लिया . जाता हो उसे भी नगरी (नकरी) कहते हैं । ... . तेणं कालेणं तेणं समएणं त्या અવસર્પિણીના ચોથા આરાની અંદર રાજા કેણિકના શાસનસમયમાં ચપ્પા નામે નગરી હતી. જે ચતુર્દિક કેટ (પ્રાકાર) થી ઘેરાયેલી છે, જેનું પ્રત્યેક દ્વાર (દરવાજેજુદી જુદી પ્રકારની શિલ્પકળાઓથી યુકત અને સુંદર ગોપુરથી સુમિત હોય તથા જેમાં તમામ વર્ગોનાં મનુષ્ય નિવાસ કરતાં હોય તેને नगरी छे. અથવા જ્યાં કઈ પણ જાતને કર (ટેકસ) ને લેવાતું હોય તેને પણ નગરી : (न ) छे.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy