SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ २९६ अन्तकृतदशाङ्गसूत्रे . 'एवं खलु जंबू!' एवं खलु जम्बूः !-हे जम्बूः ! एवम् = अनेन पूर्वोक्तप्रकारेण खलु 'समणेणं भगवया. महावीरेणं आइगरेणं' श्रमणेन भगवता महावीरेण आदिकरेण 'जाव संपत्तेणं' यावत्संप्राप्तेन = यावत् सिद्धिगतिनामधेयं स्थानं गतेन 'अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पण्णत्ते' अष्टमस्याङ्गस्य अन्तकृतदशानाम् अयमर्थः प्रज्ञप्तः = अन्तकृतां मुनीनां जन्मप्रभृतिमोक्षपर्यन्तवर्णनरूपोऽर्थ उक्तः, 'त्ति चेमि' इति ब्रवीमि । हे जम्बूः ! यथा भगवत्समीपे मया श्रुतं तथैव त्वां प्रति ब्रवीमि । पुनः सुधर्मा स्वामी कथयति-हे जम्बूः ! 'अंतगडदसाणं अंगस्स एगो सुयक्खंधो' अन्तकृतदशानामङ्गस्य एकः श्रुतस्कन्धः, 'अट्ठ वग्गा' अष्ट वर्गाः, 'असु चेव दिवसेसु उदिसिज्जंति' अष्टसु एव दिवसेषु उद्दिश्यन्ते = उपदिश्यन्ते । 'तत्थ पढमवितियवग्गे दस दस उद्देसगा' तत्र प्रथमद्वितीयवर्गयोः दश दश उद्देशकाः, 'तइयवग्गे तेरस उद्देसगा' तृतीयवगै त्रयोदश उद्देशकाः, 'चउत्थपंचमवग्गे दस दस उदेसगा' चतुर्थपञ्चमवर्गयोर्दश दश उद्देशकाः, 'छट्टबग्गे सोलस उद्देसगा' पष्टवर्ग पोडश उद्देशकाः, 'सत्तमवग्गे तेरस उद्देसगा' सप्तमवर्गे त्रयो दश उद्देशकाः, 'अट्टमवग्गे दस उद्देसगा' अष्टमवर्गे दश उद्देशकाः, । 'सेसं जहा नायाधम्मकहाणं' शेषं यथा ज्ञाताधर्मकथानाम्-शेष संक्षिप्तोक्तिवशादवशिष्टं अगवान के समीप जैसा मैंने सुना उसी प्रकार तुम्हें कहा । इस अन्तकृत में एक श्रुतस्कन्ध और आठ वर्ग हैं। इसको पर्युषण के आठ दिनों में बाचा जाता है। इसके प्रथम और द्वितीय वर्ग में दस-दस उद्देश-अध्ययन हैं, तीसरे वर्ग में तेरह, चौथे और पाचवे वर्ग में फिर दस-दस अध्ययन हैं, छठे वर्ग में सोलह, सातवें और आठवें में क्रमशः तेरह और दस अध्ययन हैं। इस सूत्र में नगरादि का वर्णन संक्षेप में किया गया है। नगर आदि પ્રરૂપિત કર્યો છે. ભગવાનની પાસે જે પ્રમાણે સાંભળ્યું તે પ્રકારે મેં તમને સંભળાવ્યું. આ અન્નકૃતમાં એક શ્રુતસ્કન્ધ અને આઠ વર્ગ છે. આ સૂત્ર પર્યુષણના આઠ દિવસેમાં વંચાય છે. એના પ્રથમ અને દ્વિતીય વર્ગમાં દશ દશ ઉદ્દેશ–અધ્યયન છે. ત્રિીજામાં તેર, ચેથા અને પાંચમાં વર્ગમાં દશ દશ અધ્યયન છે. છટ્ઠ વર્ગમાં સેળ, સાતમા અને આઠમામાં ક્રમશ: તેર અને દશ અધ્યયન છે. આ સૂત્રમાં નગર આદિનું
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy