SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ २८२ अन्तकृतदशाङ्गसूत्रे रामकृष्णा 'भद्दोत्तरपडिमं उवसंपज्जित्ताणं विहरइ' भद्रोत्तरप्रतिमाम् उपसंपद्य विहरति, 'तं जहा' तद्यथा-'दुवालसमं करेइ' द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृता सर्वकामगुणितं पारयति, 'पारित्ता चोदसमं करेइ' पारयिखा चतुर्दशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा पोडशं करोति, 'करित्ता सचकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं. पारयति, 'पारित्ता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सयकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं - करेइ' पारयित्वा विंशतितमं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'पढमा लया' प्रथमा लता ॥ १ ॥ 'सोलसमं करेइ' पोडसं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं. पारयति, 'पारित्ता अट्ठारसमं करेई' पारयित्वा अष्टादशं करोति, 'करित्ता सव्वकामगुणियं. पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता बोसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, “पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, सुधर्मास्वामीने कहा-हे जम्बू ! आठवें अध्ययन में रामकृष्णा देवी का चरित वर्णित है। वे राजा श्रेणिक की रानी और महाराजा कूणिक की छोटी माता थीं। उन्होंने 'भद्रोत्तरप्रतिमा' नामक तपस्या की, उस तपस्या का वर्णन इस प्रकार है-सर्वप्रथम उन्होंने पचाला करके पारणा किया, पारणा करके छ किया, पारणा करके सात किया। इस प्रकार पारणासहित आठ और नौ किया। यह प्रथम लता हुई। . द्वितीय लता में उन्होंने पारणासहित सात, आठ, नौ, - સુધર્મા સ્વામીએ કહ્યું - હે જંબૂ! આઠમાં અધ્યયનમાં રામકૃષ્ણાદેવીનું ચરિત્ર વણિત છે. તે રાજા શ્રેણિકની રાણી અને કૃણિક મહારાજાની નાની માતા હતી. તેમણે “ભદ્રોત્તરપ્રતિમા નામની તપસ્યા કરી. તે તપસ્યાનું વર્ણન આવી રીતે છે - સર્વપ્રથમ તેમણે પાંચ કરી પારણું કર્યું. પારણું કરી છ કર્યા, પારણું કરી સાત કર્યા, એવી રીતે પારણા સહિત અઠ અને નવ કર્યા. આ પ્રથમ લતા થઈ. બીજી લતામાં તેમણે પારણસહિત, સાત, આઠ, નવ, પાંચ અને છ કર્યા. આ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy