SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे २८० 'सेसं तहेव जाव सिद्धा' शेषं तथैव यावत् सिद्धा । व्रतानन्तरं सिद्धिप्राप्तिपर्यन्तमस्या अपि वर्णनं कालीवदेव विज्ञेयम् ॥ सू० १३ ॥ [वीरकृष्णानामकं सप्तममध्ययनं समाप्तम् ] ॥ मूलम् ॥ अथाष्टममाह एवं रामकण्हा वि णवरं भदोत्तरपडिमं उवसंपजित्ताणं विहरइ, तं जहा - दुवालसमं करेइ, करिता सवकामगुणियं पारेs, पारिता चोइसमें करेइ, करिता सवकामगुणियं पारेड़, पारिता सोलसमं करेइ, करिता सवकामगुणियं पारेड़, पारिता अट्ठारसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता वीसइमं करेइ, करिता सव्वकामगुणियं पारेइ । पढमा लया ॥ १ ॥ सोलसमं करेइ, करिता सवकामगुणियं पारेs, पारिता अट्टारसमं करेइ, करिता सवकामगुणियं पारेड़, पारिता वीसइमं करे, करिता सवकामगुणियं पारेइ, पारिता दुवालसमं करे, करिता सवकामगुणियं पारेइ, पारिता चोदसमं करेइ, करिता सवकामगुणियं पारेड । बीया लया ॥ २ ॥ वीसइमं करेइ, करिता सवकामगुणियं पारेइ, पारिता दुवालसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता चोदसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता सोलसमं दिन लगे । उसके बाद वह वीरकृष्णा आर्या काली आर्या के समान सभी कर्मों को पाकर मोक्ष पद को प्राप्त हुई || सू० १३ ॥ [ वीरकृष्णा-नामक सातवाँ अध्ययन समाप्त ] આમાં આઠ માસ પાંચ દિવસ લાગે છે. આ રીતે તેમણે ચારેય પરિપાટી કરી, જેમાં બે વર્ષ આઠ માસ વીશ દિવસ લાગ્યા, તે પછી તે વીરા આર્યાં કાલી આર્યાંની પેઠે સર્વાં કર્માંને ખપાવી પરમપદ મેાક્ષને પ્રાપ્ત થઇ ( સૂ૦ ૧૩ ) [ વીરકૃષ્ણા નામનું સાતમું અધ્યયન સમાસ.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy