SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ २७६ ... अन्तकृतदशाङ्गसूत्रे तवोकम्म उवसंपज्जित्ताणं विहरइ' महत् सर्वतोभद्रं तपःकर्म उपसंपद्य विहरति । 'तं जहा-चउत्थं करेइ' तद्यथा-चतुर्थं करोति, 'करित्ता सबकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छ8 करेई' पारयित्वा षष्ठं करोति, 'करिना सबकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ पारयित्वा दशमं करोति, 'करित्ता सबकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करिता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउद्दसमं करेइ 'पारयित्वा चतुर्दशं करोति, 'करित्ता सन्चकामगुणितं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा पोडशं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'पढमा लया' प्रथमा लता ॥१॥ . 'दसमं करेइ' दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ पारयित्वा द्वादशं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउद्दसमं करेई' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सचकामगुणियं आर्या आर्य चन्दनवाला आर्या के पास आयी और हाथ जोड कर बोली-हे आर्य ! मैं आपसे आज्ञा प्राप्त कर 'महासचेतोभद्र' तप करना चाहती हूँ। अनन्तर चन्दनबाला से आज्ञा प्राप्त कर. उन्होंने 'महासर्वतोभद्र' तपस्या प्रारंभ की। सबसे पहले उपवास किया, पारणा करके वेला किया, पारणा करके तेला किया, यों चोला, पोला, छ, सात किये, यह प्रथम लता हुई। दूसरी लता में उन्होंने चोला, पचोला, छ, सात, उपवास, बेला और तेला किया, यह આર્ય આર્ય ચંદનબાળા આર્યાની પાસે આવી અને હાથ જોડીને બોલી- આર્ય! હું આપની આજ્ઞા મેળવીને “મહાસર્વતોભદ્ર” તપ કરવા ચાહું છું. પછી ચંદનબાળાની આજ્ઞા મેળવી તેમણે “મહાસર્વતોભદ્ર” તપસ્યા પ્રારંભ કરી. સૌથી પહેલાં ઉપવાસ ४, पारा ४ीन ४ ध्यु, पारा ४ीन मभ यु', मेम या२, पांय, छ, सात, કર્યા આ પ્રથમ લતા થઈ, બીજી લતામાં તેમણે ચાર, પાંચ, છ, સાત, ઉપવાસ,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy