SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २६२ अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ एवं सुकण्हा वि, णवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरइ, पढमे सत्तए एक्केक्कं भोयणस्स दति पडिगाहेइ एस्केकं पाणगस्त, दोचे सत्तए-दो दो भोयणस्स दो दो पाणगस्स पडिगाहेइ, तच्चे सत्तए-तिणि भोयणस्स तिषिण पाणगस्स, चउत्थे चउ, पंचमे-पंच, छठे-छ, सत्तमे सत्तए-सत्त दत्तीओ भोयणस्स पडिग्गाहेइ, सत पाणगस्स। एवं खलु सत्तसत्तमियं भिक्खुपडिमं एगणपण्णाए राइंदिएहिं एगेण य छन्नउएणं भिक्खासएणं अहासुतं जाव आराहेत्ता जेणेव अज्जचंदणा अजा तेणेव उवागया, अज्जचंदणं अज्जं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- इच्छामि णं अज्जाओ! तुन्भेहिं अब्भणुण्णाया समाणी अट्ठमियं भिक्खुपडिमं उवसंपज्जित्ता विहरित्तए। अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह ॥ सू० १०॥ ॥ टीका ॥ एवं इत्यादि । 'एवं सुकण्हा वि' एवम् = अनेन प्रकारेण-पूर्वोक्तप्रकारेण सुकृष्णाऽपि ज्ञातव्या । सुकृष्णाऽपि कालीवदेव प्रवजितेति भावः । हे जम्बू ! इसी प्रकार सुकृष्णा का भी चरित जानना चाहिए। यह भी राजा श्रेणिक रानी और महाराजा कूणिक की छोटी माता थी। यह भी भगवान् के समीप धर्मकथा सुनकर प्रव्रजित होगयी और आर्या चन्दनवाला के समीप आकर हाथ जोडकर बोली- हे आर्ये ! मैं 'सप्तसप्तमिका भिक्षुप्रतिमा' तप करना चाहती हूँ। आर्या चन्दनवाला ने कहा- हे देवानुप्रिये ! હે જંબૂ એજ પ્રકારે સુકૃષ્ણનું પણ ચરિત જાણવું જોઈએ. તે પણ રાજા શ્રેણિકની રાણુ અને મહારાજા કૃણિકની નાની માતા હતી. તે પણ ભગવાનની પાસે ધર્મકથા સાંભળીને પ્રજિત થઈ ગઈ અને આર્યા ચંદનબાળાની પાસે આવીને હાથ જેઠી બેલી –હે આયે! હું “સપ્તસપ્તમિકા ભિક્ષુપ્રતિમા તપ કરવા ચાહું છું. આર્યા ચંદનબાળાએ કહ્યું - હે દેવાનુપ્રિયે! જેવી તમારી ઈચ્છા હોય તેમ કરે, કોઈ પ્રકારને
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy