SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २५८ अन्तकृतदशाङ्गसूत्रे करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पायति, 'पारित्ता चउदसूमं करेइ, करित्ता मनकामगुणियं पारेई' पारयित्वा चतुर्दशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करित्ता सव्वकामगुणियं पारेइ पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ, करित्ता सधकामगुणिय पारेइ पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चोदसम करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अहारसमं करेइ, करिता सम्बकामगुणियं पारेइ' पारयित्वा अष्टादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ, करित्ता सव्यकामगुणियं पारेइ' पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ, करित्ता सबकामगुणियं पारेइ' पारयित्वा विशतितमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ, करित्ता सव्वकामगुणियं पारेइ' पारयित्वा विंशतितमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ, करित्ता सव्यकामगुणियं पारेइ' पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठारसमं करेइ, करित्ता सबकामगुणियं पारेइ पारयित्वा अष्टादशं करोति, कृत्वा सर्वकामगुणियं पारयति, 'पारित्ता चउद्दसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ, करित्ता सव्वकामगुणियं पारेइ पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करिता सबकामगुणिय पारेइ' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेइ, करिता सबकामगुणिय पारेइ' पारयित्वा चतुर्दशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेइ, करिता सव्यकामगुणियं पारेइ' पारयित्वा द्वादशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता छ, पाच, सात, छ, आठ, सात, नौ, आठ, नौ, सात, आठ, छ, सात, पाँच, छ, चौला, पचौला, तेला, चौला, वेला, तेला, उपवास, छ, योता, मम पयासा, यौला, छ, पाय, सात, छ, माठ, सात, नव, माठ, नव, सात, माd, छ, सात, पाय, छ, यीला, पयासा, 8भ, श्रोता, छ, मठभ, Buवास,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy