SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे २५६ चोदसमं करे, करिता सवकामगुणियं पारेइ, पारिता दसमं करेइ, करिता सवकामगुणियं पारेइ, पारित्ता वारसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता अट्टमं करेइ, करिता सवकामगुणियं पारेइ, पारिता दसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता छ करेइ, करित्ता सवकामगुणियं पारेड़, पारिता अट्टमं करेइ, करिता सवकामगुणियं पारेइ, पारिता उत्थं करे, करिता सवकामगुणियं पारेइ, पारिता छहं करेs, करिता सवकामगुणियं पारेइ, पारिता चउत्थं करे, करिता naaraaणयं पारेइ, पारिता तहेव चत्तारि परिवाडीओ, एक्काए परिवाडीए छम्मासा सत्त य दिवसा, चउन्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा । [ महाकालीणामं तइयं अज्झयणं समत्तं ] एवं कण्हावि, णवरं महालयं सोहणिक्कीलियं तवकम्मं जहेव खुड्डागं, णवरं चोत्तीसइमं जाव णेयव्वं, तहेव ऊसारेयव्वं, एक्काए वरिसं छम्मासा अहारस य दिवसा, चउन्हं छ वरिसा दो मासा बारस य अहोरता, सेसं जहा कालीए जाव सिद्धा ॥ ४ ॥ सू० ९ ॥ [ कण्हाणामं चउत्थं अज्झयणं समत्तं ] ॥ टीका ॥ " एवं ' इत्यादि । ' एवं महाकाली वि' एवं महाकाल्यपि = यथा सुकाली प्रवजिता तथैव महाकाल्यपि प्रत्रजिता । अनन्तरं सुकालीवदेव एषाऽपि अब तीसरा अध्ययन कहते हैं - जम्बू स्वामी ने सुधर्मा स्वामी से पूछा - हे भदन्त ! भगवान महावीर प्रभु के द्वारा प्ररूपित अन्तकृतनामक आठवें अंग के હવે ત્રીજું અધ્યયન કહીએ છીએ :– જ ખૂસ્વામીએ સુધર્મા સ્વામીને પૂછ્યું- ભદ્રંન્ત ! ભગવાન મહાવીર પ્રભુ દ્વારા પ્રરૂપિત
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy