SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २५४ अन्तकृतदशासूत्रे भ्यनुज्ञाता सती कनकावलीतपःकर्म उपसंपद्य विहर्तुम् | 'एवं जहा रयणावली वहा कणगावली वि' एवं यथा रत्नावली तथा कनकावल्यपि = रत्नावलीतपःसदृशं कनकावलीतपोऽपि विज्ञेयम् । रत्नावलीतः 'णवरं' अयं विशेष:, यत कनकावल्यां 'ति ठाणेसु' त्रिपु स्थानेषु 'अट्टमाई करेई' अनुमानि करोति, 'जहा रयणावलीए छट्टाई' यथा रत्नावल्यां पष्ठानि = यथा रत्नावलीतपसि पठानि क्रियन्ते तथैवाऽत्राष्टमानीति भावः । 'एकाए परिवाडीए संवच्छरो पंच मासा अहारस दिवसा' एकस्यां परिपाट्यां संवत्सरः पञ्च मासाः अष्टादश दिवसाः । ' सेसं तहेव' शेषं तथैव = उक्तादन्यत्सर्वं रत्नावलीतपोवद् विज्ञेयम् | 'नव वासा परियाओ जाव सिद्धो' नव वर्षाणि पर्यायो यावत् सिद्धा = अस्याः सुकाल्या आर्यांया दीक्षापर्यायो नव वर्षाणि, अनन्तरं कालीवदेव सिद्धिं गता || सु० ८ ॥ [ सुकालीनामकं द्वितीयमध्ययनं सम्पूर्णम् ] तपस्या करती हुई विचरना चाहती हूँ । उत्तर में उन्होंने कहाजैसे तुम्हें सुख हो वैसे करो । तदनन्तर उन सुकाली आर्याने जिस प्रकार काली आर्या ने 'रत्नावली' तपस्या की आराधना की थी उसी प्रकार 'कनकावली' तपस्या की आराधना की । रत्नावली से कनकावली में विशेषता यह है कि जहाँ रत्नावली में बेला किया जाता है वहाँ कनकावली में तेला किया जाता है। एक परिपाटी में एक वर्ष पाँच मास अठारह दिन लगते हैं । अवशिष्ट प्रथम अध्ययन के समान जानना । इनका चारित्रपर्याय नौ वर्ष का था और उसके बाद उन्होंने मोक्ष प्राप्त किया || सू० ८ ॥ [ द्वितीय अध्ययन समाप्त ] કરી કનકાવલી તપસ્યા કરતી વિચરવા ચાહુ છું. જવાબમાં તેમણે કહ્યું-જેમ તમને સુખકર પ્રતીત થાય (લાગે) તેમ કરેા. પછી તે સુકાલી આ†એ જેવી રીતે કાલી આર્યાએ ‘રત્નાવલી' તપસ્યાની આરાધના કરી હતી તેજ રીતે કનકાવલી' તપસ્યાની આરાધના કરી. રત્નાવલીથી કનકાવલીમાં વિશેષતા એ છે કે જ્યાં રત્નાવલીમાં છડે કરાય છે ત્યાં કનકાવલીમાં અટ્ટમ કરાય છે. એક પરિપાટીમાં એક વર્ષે પાંચ માસ અઢાર દિવસ લાગે છે. ખાકીનું પ્રથમ અધ્યયનના પ્રમાણેજ જાણવું. એમનું ચારિત્રપર્યાય નવ વર્ષના હતા, અને ત્યારપછી તેમણે મેક્ષ પ્રાપ્ત કર્યાં (સ્૦ ૮) [ द्वितीय अध्ययन समाप्त ]
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy