SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमारचरितम् २२७ अनन्तरमस्य कुमारस्य 'अभिसेओ' अभिषेक : 'जहा महव्वलस्स' यथा महावलस्य = महावलदेव अतिमुक्तकुमारस्य अभिषेको ज्ञातव्यः, 'निक्खमणं जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ' निष्क्रमणं यावत् सामायिकादीनि एकादशाङ्गानि अधीते, महावलस्येव अस्यापि दीक्षाग्रहणं यावत् सामायिकायेकादशाङ्गाध्ययनं विज्ञेयम् । तथा तस्य ' बहूई वासाई सामण्णपरियाओ' बहूनि वर्षाणि श्रामण्यपर्यायः, तथा स ' गुणरयणं जाव विपुले सिद्धे ' गुणरत्नं यावद विपुले सिद्ध:- गुणरत्ननामकं तपः कृतवान् यावद विपुले गिरौ सिद्धिं गतः ॥ भ्रू० २८ ॥ ॥ इति पञ्चदशमध्ययनं सम्पूर्णम् ॥ ॥ मूलम् ॥ उक्खेवओ सोलसमस्स अज्झयणस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसीए णयरीए काममहावणे ase, तत्थ णं वाणारसीए अलक्खे णामं राया होत्था । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरs । परिसा णिग्गया । तए णं अलक्खे राया इमीसे कहाए लखट्टे समाणे हतुट्ट जहा कूणिए जाव पज्जुवास, धम्मका । तए णं से अलक्खे राया समणस्स भगवओ महावीरस्स अंतिए जहां उदायणे तहा णिक्खंते, णवरं जेट्ठ होगये । तब मातापिता ने उनका राज्याभिषेक महाबल के समान किया और फिर वे अतिमुक्तक कुमार भगवान के समीप दीक्षा ग्रहण कर सामायिक आदि ग्यारह अंगों का अध्ययन किये तथा बहुत वर्षों तक श्रामण्यपर्यायका पालन किये और गुणरत्न संवत्सर आदि तपश्चर्यायें करते हुए अन्त में वे विपुलगिरि पर सिद्ध हो गये || सू० २८ || ॥ पन्द्रहवाँ अध्ययन समाप्त हुआ || ગયા. ત્યારે માતાપિતાએ તેમનો રાજ્યાભિષેક મહાખલની પેઠે કર્યાં. પછી તે અતિમુકતક કુમારે ભગવાનની પાસે દીક્ષા લીધી અને સામાયિક આદિ અગીયાર અંગે ભણ્યા તથા ઘણાં વર્ષાં સુધી શ્રામણ્યપર્યાંયનું પાલન કર્યું અને ગુણરત્ન સંવત્સર આદિ તપસ્યા કરતા થકા અંતમાં વિપુલગિરિપર સિદ્ધ થઇ ગયા. (સ્૦ ૨૮) પંદરમું અધ્યયન સમાપ્ત થયુ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy