SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २१९ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमारचरितम् . ॥ मूलम् ॥ तए णं से अइमुत्ते कुमारे भगवं गोयम एवं वयासीकर्हि णं भंते ! तुन्भे परिवसह ? तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिए धम्मोवदेसए भगवं महावीरे आइगरे जाव संपाविउकामे, इहेव पोलासपुरस्स नयरस्स बहिया सिरिवणे उज्जाणे अहापडिग्गहं उग्गहं उग्गिण्हित्ता संजमेणं जाव अप्पाणं भावेमाणे विहरइ। तत्थ णं अम्हे परिवसामो। तए णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी-गच्छामि णं भंते! अहं तुब्भेहिं सद्धिं समणं भगवं महावीरं पायदए। अहासुहं देवाणुप्पिया! ॥ सू० २५ ॥ ॥टीका ॥ 'तए णं' इत्यादि । 'तए णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी' ततः खलु सोऽतिमुक्तः कुमारो भगवन्तं गौतममेवमवदत्-'कहिं गं भंते ! तुम्भे परिवसह' क्व खलु भदन्त ! कस्मिन् स्थाने हे भगवन् ! यूयं परिवसथ ? 'तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी' ततः खलु भगवान् गौतमोऽतिमुन कुमारमेवमवदत्-‘एवं खलु देवाणुप्पिया !' एवं खलु हे देवानुप्रिय ! 'मम धम्मायरिए धम्मोवदेसए भगवं महावीरे आइगरे जाव संपाविउकामे' मम धर्माचार्यों धर्मोपदेशको भगवान् महावीर आदिकरो आहार उनको बहराया तथा विसर्जित किया, अर्थात् भवनद्वारतक श्रीदेवी रानी पहुँचाने गई ।। सू० २४ ॥ ..उसके बाद वह अतिमुक्तक कुमार भगवान गौतम से इस प्रकार बोले-हे भदन्त ! आप कहाँ रहते हैं ! गौतम स्वामी ने उनसे कहा-हे देवानुप्रिय ! मेरे धर्माचार्य धर्मोपदेशक धर्म के અને વિસર્જન કર્યું, અર્થાત્ ભવનદ્વાર સુધી શ્રીદેવી રાણી તેમને પહુંચાડવા ગયાં (સૂ૨૪) . ત્યારપછી તે અતિમુકતક કુમારે ભગવાન ગૌતમને આ પ્રકારે કહ્યું- હે ભદન્ત! આપ કયાં રહે છે ? ગૌતમ સ્વામીએ તેને કહ્યું- હે દેવાનુપ્રિય! મારા ધર્માચાર્ય ધર્મોપદેશક ધર્મના આદિકર મેક્ષગામી ભગવાન મહાવીર પ્રભુ આ પિલાસપુર નગરની
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy