SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमारचरितम् २१५ 'जेडे अंतेवासी इंदभूई' ज्येष्ठोऽन्तेवासी इन्द्रभूतिः, 'जहा पणत्तीए' यथा प्रज्ञप्त्याम् यथा व्याख्याप्रज्ञप्त्यां-भगवतीसूत्रे तथा 'जाव पोलासपुरे नयरे उच्च जाव अडई' यावत् पोलासपुरे नगरे उच्च यावद् अटति-उच्चनीचमध्यमानि कुलानि भिक्षार्थ भ्रमति ॥ मू० २२ ॥ ॥ मूलम् ॥. इमं च णं अइमुत्ते कुमारे पहाए जाव विभूसिए वहूहि दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिखुडे सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव इंदटाणे तेणेव उवागए, तेहिं वहहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिबुडे अभिरममाणे २ विहरइ । तए णं भगवं गोयमे पोलासपुरे णयरे उच्चनीय जाव अडमाणे इंदट्टाणस्स अदूरसामंतेणं वीईवयइ । तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता जेणेव भगवं गोयमे तेणेव उवागए, भगवं गोयमं एवं वयासी-के णं भंते ! तुन्भे! किं वा अडह ? ॥ सू० २३ ॥ ॥ टीका ॥ 'इमं च णं' इत्यादि । इमं च ण' अस्मिंश्च खलु समये 'अइमुत्ते कुमारे पहाए जाव विभूसिए' अतिमुक्तः कुमारः स्नातो यावद् विभूपितः 'वहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि वर्णन के अनुसार पोलासपुर नगर के उच्चनीच मध्यम कुलों में गृहसामुदानिक भिक्षा के लिये भ्रमण करने लगे ॥ २२ ॥ ..इसी समय अतिमुक्तक, कुमार स्नान कर अलकारों से अलंकृत हो बहुत से लडके लडकियों और बालक बालिकाओं (ભગવતી)નાં વર્ણન પ્રમાણે પિલાસપુર નગરના ઉચ્ચ નીચ મધ્યમ કુલેમાં ગૃહસામુદાનિક ભિક્ષાને માટે બ્રમણ કરવા લાગ્યા. (સૂ) ૨૨) એ સમયે અતિમુકતક કુમાર સ્નાન કરી અલંકારથી વિભૂષિત થઈ ઘણા છોકરાછેકરીઓ અને બાળક બાળકીઓ તથા કુમાર-કુમારિકાઓની સાથે પિતાના ઘરથી નિકળી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy