SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २०८ अन्तकृतदशाङ्गसूत्रे तपःकर्मणा आत्मानं भावयन्, 'बहुपुणे' वहुपूर्णान् 'छम्मासे' पण्मासान् 'सामष्णपरियागं' श्रामण्यपर्यायम् = चारित्रपर्यायम् 'पाउणई' पालयति, तथा 'अद्धमासियाए' अर्धमासिक्या 'संलेहणाए' संलेखनया 'अप्पाणं झूसेड़' आत्मानं जोपयति, 'तीसं भत्ताई' त्रिंशतं भक्तानि 'अणसणाए छेदेड़, छेदित्ता जस्सट्टा ए कीरs जाव सिद्धे' अनशनेन छिनत्ति छिन्वा यस्यार्थाय क्रियते यावत् सिद्ध:= यदर्थं स्वीक्रियते नग्गभावः तमर्थमधिगम्य यावत् सिद्धिं प्राप्तः ॥ म्रु० २० ॥ ॥ इति तृतीयमध्ययनम् ॥ ॥ मूलम् ॥ उक्खेवओ उत्थस्स अज्झयणस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए, तत्थ णं सेणिए राया, कासवे णामं गाहावई पडिवसड़, जहा मंकाई, सोलस वासा परियाओ विपुले सिद्धे ॥ ४ ॥ एवं खेमए विगाहावई, णवरं कागंदी णयरी, सोलस वासा परियाओ, विपुले पव्व सिद्धे ॥५॥ एवं धितिहरे वि गाहावई, कागंदी णयरी, सोलस वासा परियाओ, जाव विपुले सिद्धे ॥ ६ ॥ एवं केलासे विगाहावई, णवरं सागेए णयरे, बारस वासाई परियाओ, विपुले सिद्धे ॥७॥ एवं हरिचंद विगाहावई, सागेए णयरे, बारस वासा परियाओ, विपुले सिद्धे ॥ ८ ॥ एवं वारतए वि गाहावई, णवरं रायगिहे यरे, बारस वासा परियाओ, विपुले सिद्धे ॥९॥ एवं पर्याय का पालन किया, तथा अर्धमासिकी संलेखना से आत्मा को सेवित कर तथा तीस भक्त को अनशन से छेदित कर अपने सभी घनघाती कर्मों को क्षय कर सिद्ध होगये || सू० २० ॥ इति तृतीय अध्ययन संपूर्ण ม આત્માને ભાવિત કરતાં, છ માસ સુધી ચારિત્રપર્યાયનું પાલન કર્યું, તથા અર્ધ માસિકી સલેખનાથી આત્માને સેવિત કરી તથા ત્રીસ ભકતાનું અનશનથી છેદિત કરીને પેાતાનાં સ ઘનઘાતી કર્યાંના નાશ કરીને સિદ્ધ થઇ ગયા ( સૂ॰ ૨૦ ) કૃતિ તૃતીય અધ્યયન સંપૂર્ણ.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy