SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुदर्शनार्जुनयोः परिचयः ॥ मूलम् ॥ तणं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विपमुक्के समाणे धसत्ति धरणितलंसि सवंगेहिं निवडिए । तए णं से सुदंसणे समणोवासए निरुवसग्गमिति कटु पडिमं पारे । तए णं से अज्जुणए मालागारे तओ मुहुत्तंतरेणं आसत्थे समाणे उट्ठेइ, उट्टित्ता सुदंसणं समणोवासयं एवं वयासी - तुब्भेणं देवाशुप्पिया ! के ? कहिं वा संपत्थिया ? तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं वयासी एवं खलु देवाणुप्पिया ! अहं सुदंसणे णामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदिउं संपत्थिए ॥ सू० १५ ॥ ॥ टीका ॥ १९७ 'तए णं ' इत्यादि । 'तए णं से अज्जुणए मालागारे' ततः खलु सोऽर्जुनको मालाकारः 'मोग्गरपाणिणा जक्खेणं' मुद्गरपाणिना यक्षेण 'farara समाणे' विमुक्तः सन्, 'धसत्ति' धस - इति शब्देन सह ' धरणितलंसि' धरणितले 'सन्बंगे हिं' सर्वाङ्गैः 'निवडिए' निपतितः । 'तए णं से सुदंसणे समणोवासए' ततः खलु स सुदर्शनः श्रमणोपासकः, 'णिरुवसग्गं' निरुपसर्गम् = उपसर्गाभाव: ' इति कट्टु' इति कृत्वा = इति ज्ञात्वा, 'पडिमं पारेइ' प्रतिमां पारयति = पालयति । 'तर णं' ततः खलु 'से अज्जुणए मालागारे' सोऽर्जुनको मालाकारः 'तओ मुहुत्तंतरेण' ततः मुहूर्त्तान्तरेण = स्तोक अर्जुनमाली उस यक्ष के उपसर्ग से मुक्त होते ही 'धस्' इस प्रकार के शब्द के साथ पृथ्वी के ऊपर गिर पडा । उस समय सुदर्शन सेठने अपने को उपसर्गरहित जानकर अपनी प्रतिज्ञा को पाला और उस पडे हुए अर्जुनमाली को सचेष्ट करने के लिये प्रयत्नशील हुए, जिससे वह अर्जुनमाली कुछ समय के बाद स्वस्थ અર્જુનમાલીએ ચક્ષના ઉપસર્ગથી મુકત થતાં જ ‘ધસ્’ એવા અવાજની સાથે પૃથ્વી ઉપર પડી ગયે. તે સમયે સુદર્શન શેઠે પેાતાને ઉપસ રહિત જાણીને પેતાની પ્રતિજ્ઞાને પાળી અને તે પડેલા અર્જુનમાલીને સચેષ્ટ કરવા માટે પ્રયત્નશીલ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy