SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, यक्षकृतोऽर्जुनशरीर परित्यागः ॥ मूलम् ॥ तए णं से मोग्गरपाणी जक्खे तं पलसहस्सणिष्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता नो चेव णं संचापति सुदंसणं समोवासयं तेयसा समभिपडित्तए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सवओ समंताओ परिघोलेमाणे २ जाहे नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए, ताहे सुदंसणस्स समणोवासयस्स पुरओ सपक्खं सपडिदिसिं ठिच्चा सुदंसणं समणोंवासयं अणिमिसाए दिट्टीए सुचिरं णिरिक्खड़, णिरिक्खित्ता, अज्जुणयस्स मालागारस्स सरीरं विप्पजहाइ, विप्पजहित्ता तं पलसहस्सणिष्पन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउभूए तामेव दिसं पडिगए ॥ सू० १४ ॥ ॥ टीका ॥ १९५ 'ar णं' इत्यादि । 'तर णं से मोग्गरपाणी जक्खे तं पलसहस्सनिष्पन्न' ततः खलु स मुद्गरपाणिर्यक्षः तं पलसहस्र निष्पन्नम् ' अयोमयं मोग्गरं' अयोमयं मुद्गरम् 'उल्लालेमाणे' २ उल्लालयन् २ = पुनः पुनरुच्छालयन् 'जेणेव सुदंसणे समणोवासए तेणेव' यत्रैव सुदर्शनः श्रमणोपासकस्तत्रैव 'उवागच्छ ' उपागच्छति, 'उवागच्छित्ता नो चेत्र णं संचाएई' उपागत्य नो चैव खलु शक्नोति 'मुदंसणं समणोवासयं तेयसा समभिपडित्तए' सुदर्शनं श्रमणोपासकं तेजसा समभिपतितुं = समाक्रमितुम् । 'तए णं से मुग्गरपाणी उसके बाद वह मुद्गरपाणि यक्ष एक हजार पलका भारी लोहे का मुद्गर घुमाता हुआ जहाँ सुदर्शन श्रमणोपासक थे वहां आया, आकर वह सुदर्शन सेठ को किसी भी प्रकार अपने पराતા સ પ્રકારના પ્રત્યાખ્યાન મેં કરીજ લીધા છે તે જાવજીવ રહેશેજ. એમ મનમાં નિશ્ચય કરીને સુદર્શન શેઠ સાગારી અનશન ધારણ કરી કાર્યોત્સર્ગ કરીને એસી गया ( सू० १३ ) ત્યારપછી તે મુદ્દગરપાણિયક્ષ એક હજાર પલના ભારી લાઢાનું મુગર ફેરવતે થકે જ્યાં સુદર્શન શ્રમણોપાસક હતા ત્યાં આવ્યે આવીને તે સુદર્શન શેઠને કાઇપણુ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy