SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, भगवदर्शनार्थं गच्छतःसुदर्शनस्य समीपे यक्षागमनम् १९१ काद् गृहात् प्रतिनिष्क्राम्यति, 'पडिनिक्खमित्ता पायविहारचारेण प्रतिनिष्क्रम्य पादविहारचारेण 'रायगिहं नगरं राजगृहं नगरं राजगृहस्य नगरस्य 'मज्झंमज्झेणं' मध्यमध्येन 'णिगच्छई' निर्गच्छति, "णिग्गच्छित्ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स' निर्गत्य मुद्गरपाणेयक्षस्य, यक्षायतनस्य 'अदूरसामंतेणं' अदूरसामन्तेन 'जेणेव गुणसिलए चेइए' यत्रैव गुणशिलकं चैत्यं 'जणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान महावीरः 'तेणेव पहारेत्थ गमणाए' तत्रैव प्राधारयद् गमनाय-मुद्गरपाणेर्यक्षस्य यक्षायतनसंनिहितेन पथा गुणशिलके उद्याने गन्तुं निश्चयमकरोत् । 'तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं' ततः खलु स मुद्गरपाणियक्षः सुदर्शनं श्रमणोपासकम् 'अदूरसामंतेणं अदूरसामन्तेन-नातिदूरेण नातिनिकटेन च 'वीईवयमाणं २' व्यतिव्रजन्तम् २ 'पासइ पश्यति, 'पासित्ता' दृष्ट्वा 'आसुरुत्ते' आशुरुतः= क्रोधाग्निना प्रज्वलन् 'तं पलसहस्सणिप्फणं अयोमयं मोग्गरं उल्लालेमाणे २' तं पलसहस्रनिष्पन्नम् अयोमयं मुदगरमुल्लालयन् २ वारंवारमृधि उच्छालयन् २, 'जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए' यत्रैव सुदर्शनः श्रमणोपासकः तत्रैव प्राधारयद् गमनाय गन्तुमुद्यतः ॥ सू० १२ ॥ ॥ मूलम् ॥ - तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एजमाणं पासइ, पासित्ता, अभीए अतत्थे अणुविग्गे अक्खुभिए अचलिए असंभंते वत्थंतेणं भूमि पमजइ, पमजित्ता, करयल एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थु णं समणस्स जाव संपाविउकामस्स, पुदि च णं मए समणस्स भगवओ महावीरस्त अंतिए थूलए पाणाइवाए पञ्चक्खाए जावजीवाए, थूलए मुसावाए, थूलए अदिबीच से होते हुए मुदगरपाणि यक्ष के यक्षायतन के समीप से जाने का उन्होंने निश्चय किया और उधर से ही जाने लगे। उन्हें जाते हुए देखकर वह मुद्गरपाणि यक्ष क्रोध से विस्फुरित होकर एक हजार पलके लोहमुद्गर को घुमाता हुआ सुदर्शन सेठ की और जानेका उपक्रम किया ॥ सू० १२ ॥ પાસે થઈને જવાને તેમણે નિશ્ચય કર્યો અને ત્યાંથી જવા લાગ્યા. ત્યારે તેને જતા જોઈને તે મુદગરપાણિ યક્ષ ક્રોધથી વિકરાળ બની એક હજાર પલનું લોઢાનું મુદગર ३२वता सुदर्शन नी. त२६ वा. साय: (सू० १२) ।
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy