SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, भगवतो महावीरस्य समवसरणम् १८५ - अभिगयजीवाजीवे जाव विहरइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जाव विहरड़ । तए णं रायगिहे णयरे सिंघाडग जाव महापहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़, जाव किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तए णं तस्स सुदंसणस्स बहुजणस्स अंतिए एयमहं सोच्चा निसम्म अयं अज्झथिए जाव समुत्पन्ने एवं खलु समणे भगवं महावीरे जाव विहरs, तं गच्छामि णं समणं भगवं महावीरं वंदामि णमंसामि, एवं संपेहेइ, संपेहित्ता जेणेव अम्मापियरो तेणेव उवागच्छs, उवागच्छित्ता करयलपरिग्गहियं जाव एवं वयासी एवं खलु अम्मताओ ! समणे भगवं महावीरे जाव विहरs, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमंसामि जाव पज्जुवासामि ॥ सू० १० ॥ ' तत्थ णं' इत्यादि । 'तत्थ णं' तत्र खलु, 'रायगिहे णयरे' राजगृहे ''नगरे 'सुदंसणे णामं सेट्टी' सुदर्शनो नाम श्रेष्ठी 'परिवसई' परिवसति 'अड्ढे ० १ आद्यः ०= समृद्धिसम्पन्नः यावद परिभूतः = पराभवरहितः । ' तए णं से सुदंसणे समणोवास या होत्था ' ततः खलु स सुदर्शनः श्रमणोपासकञ्चाप्यभवत् । 'अभिगयजीवाजीवे जाव विहरइ' अभिगतजीत्राजीवो यावद् विहरति = जीवाजी सकलतत्त्वज्ञो भूत्वा विहरति । " तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणे भगवं महावीरे समोसढे जाव विहरइ' श्रमणो भगवान महावीरः समवसृतो यावद् विहरति । 'तर णं' ततः = भगवदागमनान उस राजगृह नगर में सुदर्शन नामक सेठ रहते थे, वे पूर्ण ऋद्धिसंपन्न और अपराभूत थे, वे श्रमणोपासक श्रावक थे तथा जीवादि नौ तत्त्व और पचीस क्रिया के ज्ञाता थे। उस काल उस समय में श्रमण भगवान महावीर धर्मोपदेश करते हुए राजगृह नगरी के बाहर पधारे। उनके पधारने के समाचार जानकर राजगृह એ રાજગૃહ નગરમાં સુદેન નામના શેઠે રહેતા હતા. તે પૂર્ણ ઋદ્ધિસપન્ન અને અપરાભૂત હતા. તે શ્રમણાપાસક શ્રાવક હતા તથા વાદિ નવતત્ત્વ અને પચીશ ક્રિયાના જ્ઞાતા હતા તે કાળે તે સમયે શ્રમણ ભગવાન મહાવીર ધર્માંદેશ કરતાં
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy