SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १८२ अन्तकृतदशासूत्रे स्त्री सप्तसंख्यायाः पूरणी येषां तान् स्त्रीसप्तमान पुरुषान् , अर्थात् षड् गौष्टिकपुरुपान् एकां वन्धुमती स्त्रियं च 'घाएइ' घातयति । 'तए णं से अज्जुणए मालागारे' ततः खलु सोऽअर्जुनको मालाकारो 'मोग्गरपाणिणा जक्खणं' मुद्गरपाणिना यक्षेण 'अण्णाइटे समाणे' अन्वाविष्टः अधिष्ठितः सन् , 'रायगिहस्स णयरस्स' राजगृहस्य नगरस्य 'परिपेरंते णं' परिपर्यन्ते खलुपान्तभागे बहिर्भागे इत्यर्थः; 'कल्लाकल्लिं' कल्याकल्यि प्रतिदिनं 'छ इत्थिसत्तमे पुरिसे' पट् स्त्रीसप्तमान् पुरुषान् पट् पुरुषान् एकां स्त्रियं च 'घाएमाणे विहरइ' घातयन् विहरति ॥ सू० ८ ॥ तए णं रायगिहे णयरे सिंघाडग जाव महापहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ' ४-एवं खलु देवाणुप्पिया! अज्जुणए मालागारे मोग्गरपाणिणा अण्णाइट्रे समाणे रायगिहे छ इत्थिसत्तमे पुरिसे घाएमाणे विहरइ । तए णं से सेणिए राया इमीसे कहाए लद्धहे समाणे कोडुंबियपुरिसे सदावेइ,सदावित्ता एवं वयासीएवं खलु देवाणुप्पिया! अज्जुणए मालागारे जावघाएमाणे विहरइ। तं मा णं तुम्भे केइ तणस्स वा कट्रस्स वा पाणियस्त वा पुप्फफलाणं वा अट्टाए सइ निगच्छउ, मा णं तस्स सरीरस्स वावत्ती भविस्सइ-त्ति कटु दोंचं पि तचं पि घोसणं घोसेह, घोसित्ता खिप्पामेव ममेयं पञ्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति ॥ सू० ९॥ को मारडाला। इस प्रकार इन सातों को मारकर मुद्गरपाणि यक्ष से आविष्ट वह अर्जुनमाली राजगृह नगर की बाहरी सीमा में प्रतिदिन छ पुरुष और एक स्त्री, इस प्रकार सात मनुष्यों को मारता हुआ विचरने लगा ॥ सू० ८॥ પ્રકારે એ સાતેયને મારીને મુળરપાણિ યક્ષથી આવિષ્ટ તે અર્જુનમાલી રાજગઈ નગરની બહારની હદમાં હંમેશાં છ પુરુષ અને એક સ્ત્રી, એમ કુલ સાત મનુષ્યને भारत पियवा साव्या. (सू० ८) ।
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy