SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे निकुरम्बभूतः=महामेघसदृशश्यामकान्तियुक्तः 'दसद्धवनकुसुमकुसुमिए' दशार्द्धवर्णकुसुमकुसुमितः-दशार्द्धवर्णानि पञ्चवर्णानि यानि कुसुमानि तैः कुसुमितः = पुष्पितः 'पासाईए' प्रासादीयः = मनःप्रसादजनकः, तथा दर्शनीयः अभिरूपः प्रतिरूपश्ञ्चासीत् । ' तस्स णं पुप्फारामस्स अदूरसामंते' तस्य खलु पुष्पारामस्य अदूरसामन्ते= नातिदूरे नातिनिकटे, 'तत्थ णं अज्जुणयस्स मालागारस्स' तत्र खलु अर्जुनकस्य मालाकारस्य 'अज्जयपज्जयपिइपज्जयागए' आर्यकमार्यक पितृपर्यंयागतम्–आर्यकः=पितामहः प्रार्यकः = प्रपितामहः, आर्यकश्च प्रार्यकश्च पिता च आर्यकमार्यकपितरः तेषां पर्ययः पर्यायः - क्रमस्तेन आगतम् 'अणेगकुलपुरिसपरंपरागए' अनेककुलपुरुष परम्परागतम् = अनेक पूर्व पुरुषपरम्परया समागतं 'मोग्गरपाणिस्स' मुद्गरपाणेर्यक्षस्य 'जक्खाययणे' यक्षायतनमासीत् । तत्कीदृशमासीत् ? इत्याह- 'पोराणे' पुराणम् = प्राचीनम्, 'दिव्वे ' दिव्यम् = मनोहरम्, 'सच्चे' सत्यमिति । किमिव ? 'जहा पुण्णभदे' यथा पूर्णभद्रं - पूर्णभद्रयक्षायतनमिव, 'तत्थ णं मुग्गरपाणिस्स पडिमा ' तत्र खलु मुद्गरपाणेः प्रतिमा = प्रतिकृतिः 'एगं महं' एकं महान्तं ' पलसहस्रणिफण्णं अयोमयं मुग्गरं गहाय चिट्ठइ' पलसहस्र निष्पनमयोमयं मुद्गरं गृहीला तिष्ठति ॥ सू० ३ ॥ , १७२ आकाश में चढे हुए बादल की घनघोर घटा के समान श्याम कान्ति से युक्त दीखता था, एवं पाँच प्रकार के फूलों से सुशोभित और मन को प्रसन्न करने वाला था, तथा सभी प्रकार से मनको आकृष्ट करता था । उस पुष्पाराम के समीप पिता - पितामह ( दादा ) - प्रपितामह आदि कुलपरम्परा से आया हुआ मुद्गरपाणि यक्ष का यक्षायतन था । जो पूर्णभद्र के समान पुराना दिव्य एवं सत्य था । उसमें मुद्रपाणि यक्ष की प्रतिमा प्रतिष्ठित थी । के हाथ में एक हजार पल परिणाम ( माप) उस मुद्गरपाण मुद्गर था || सू० ३ ॥ वाला लोहेका ચઢેલા વાદલાની ઘનઘાર ઘટા જેવે શ્યામકાંતિ-યુક્ત દેખાતા હતા. વળી તે પાંચ પ્રકારના ફૂલેાથી સુથેભિત અને મનને આનંૐ આપે તેવા હતા, તથા દરેક રીતે મનને આણુ કરતા હતા. તે પુષ્પારામની પાસે પિતા-પિતામઠુ-પ્રપિતામહ આદિ કુલપરંપરાથી મળેલું મુદ્રાણિ યક્ષનું યક્ષાયતન હતું. જે પૂર્ણ ભદ્રના સમાન પુરાણુ દિવ્ય અને સત્ય હતુ. તેમાં મુદ્ગરપાણિ યક્ષની પ્રતિમાની પ્રતિષ્ઠા કરેલી હતી, તે મુદ્ગરપાણુિના हाथमा भेट हुन्नर यस परिभाष ( भाथ ) वाणु बोदानु भुदर तु. ( सू० 3 )
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy