SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णस्य स्वविषये प्रश्नः १४३ 'जोहिडिल्लपामोक्खाणं' युधिष्ठिरप्रमुखाणां 'पंचण्हं पंडवाणं पंडुरायपुत्ताणं' पञ्चानां पाण्डवानां पाण्डुराजपुत्राणां 'पास' पार्श्वम्-समीपे 'पंडुमहुरं संपत्थिए' पाण्डुमथुरां संपस्थितः, पाण्डुपुत्राणां युधिष्ठिर-भीमार्जुन-नकुल-सहदेवानां समीपे पाण्डुमथुरां प्रति प्रस्थित इति भावः, 'कोसंववणकाणणे' कोशाम्रवनकानने कोशाम्रनामकफलविशेषवृक्षाणामरण्ये 'नग्गोहबरपायवस्स' न्यग्रोधवरपादपस्य= महावटवृक्षस्य 'अहं' अधः छायायामित्यर्थः, 'पुढविसिलापट्टए' पृथ्वीशिलापट्टकेभूमिस्थितशिलापट्टके 'पीयवस्थपच्छाइयसरीरे' पीतवस्त्रप्रच्छादितशरीरः-पीताम्वरमच्छादिततनुः सन् शयानो 'जरकुमारेणं जरकुमारेण 'तिक्खेणं' तीक्ष्णेन% निशितेन 'कोदंडविप्पमुक्केणं' कोदण्डविप्रमुफेन कोदण्डाद् विप्रमुक्तः कोदण्डविप्रमुक्तस्तेन-धनुर्विनिर्गतेन, 'इसुणा' इषुणा-वाणेन 'वामे पाए विद्धे समाणे' वामे पादे. विद्धः सन् 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा मृत्युसमये मृत्युं प्राप्य 'तचाए वालुयप्पभाए पुढवीए' तृतीयस्यां वालुकाप्रभायां पृथिव्याम् 'जाव उववजिहिसि' यावदुपपत्स्यसे ॥ मू० ५ ॥ ॥ मूलम् ॥ तए णं कण्हे वासुदेवे अरहओ अरिट्रनेमिस्स अंतिए एयमदं सोचा निसम्म ओहय जाव झियाइ। कण्हाइ ! अरहा अरिटुनेमी कण्हं वासुदेवं एवं वयासी-मा णं तुमं ष्ठिर, भीम, अर्जुन, नकुल, सहदेव इन पांचों पाण्डवों के समीप पाण्डुमथुरा की तरफ जाते हुए विश्राम लेने के लिये कोशाम्रवृक्ष के वनमें अत्यन्त विशाल वट वृक्ष के नीचे पृथ्वीशिलापट्ट पर पीताम्बर से अपनी देह को ढाक कर सो जाओगे। उस समय जराकुमार द्वारा मृगकी आशङ्का से चलाया हुवा तीक्ष्ण बाण तुम्हारे दाहिने पैरको बोधेगा । इस प्रकार बाणविद्ध होकर तुम कालमास में काल करके तीसरी पृथ्वी में उत्पन्न होवोगे।॥ सू. ५ ॥ કિનારે પાંડુરાજાના પુત્ર યુધિષ્ઠિર, ભીમ, અર્જુન, નકુલ અને સહદેવ એ પાંચે પાંડેની પાસે પાંડુમથુરા તરફ જાતા થકા વિશ્રામ લેવા માટે કે શામ્રવૃક્ષના વનમાં અત્યંત વિશાલ વટ વૃક્ષની નીચે પૃથ્વીશિલાપટ્ટ પર પીતાંબરથી તમારા શરીરને ઢાંકીને સૂઈ જશે. તે સમયે જરાકુમાર દ્વારા મૃગની આશંકાએ ચલાવેલ તીર્ણ બાણથી તમારે ડાબે પગ વિંધાઈ જશે. આમ બાણ લાગવાથી કાલમાસમાં કોલ કરી त्री पृथ्वीमा Shri थी, (सू०५).
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy