SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे यथा देवकी यावत् पर्युपास्ते । देवकीवदेपाऽपि पद्मावतीदेवी हृष्टतुष्टहृदया धार्मिकरथमारुह्य भगवत्समीपे दर्शनार्थ गतेत्यर्थः। 'तए णं अरहा अरिहनेमी कण्हस्स वासुदेवस्स पउमावईए देवीए' ततः खलु अर्हन् अरिष्टनेमिः कृष्णस्य वासुदेवस्य पद्मावत्या देव्याः, 'जाव धम्मकहा' यावद् धर्मकथा। कृष्णं वासुदेवं पद्मावती देवी चोद्दिश्य भगवता धर्मकथा कथितेत्यर्थः । धर्मकथाश्रवणानन्तरं 'परिसा पडिगया' परिपत् प्रतिगता-धर्म श्रुत्वा परिपत् स्वस्वस्थानं प्रतिनिवृत्ता । 'तए णं कण्हे वासुदेवे अरहं अस्टिनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी' ततः खलु कृष्णो वासुदेवः अर्हन्तमरिष्टनेमि वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत्-'इमीसे णं भंते ! वारवईए णयरीए दुवालसजोयणआयामाए जाव पञ्चक्खं देवलोगभूयाए किंमूलए विणासे भविस्सइ' अस्याः खलु भदन्त ! द्वारावत्या नगर्या द्वादशयोजनायामाया यावत् प्रत्यक्षं देवलोकभूतायाः किम्मूलको विनाशो भविष्यति । अस्या द्वारकायाः केन कारणेन विनाशो भविष्यतीति भावः! 'कण्हाई' कृष्ण के समान ही धार्मिक रथपर चढकर भगवान के दर्शन के लिये निकली और भगवान् के समीप जाकर विधियुक्त वन्दन-नमस्कार किया। उसके बाद भगवान् अर्हत् अरिष्टनेमि ने कृष्ण वासुदेव तथा रानी पद्मावती को उद्देश करके धर्मकथा कही । धर्मकथा सुनकर परिषत् अपने २ घर लौट आयी। उसके बाद कृष्ण वासुदेवने अहत अरिष्टनेमि को वन्दन नमस्कार कर इस प्रकार पूछा-हे भदन्त ! बारह योजन लम्बी यावत् प्रत्यक्ष देवलोक समान इस द्वारका नगरी का विनाश किस कारण से होगा ? भगवान् अर्हत् अरिष्टनेमि ने कृष्ण वासुदेव से इस प्रकार कहा-हे कृष्ण ! बारह योजन लम्बी और नौ योजन चौडी तथा प्रत्यक्ष ભગવાનનાં દર્શન માટે નીકળી, અને ભગવાનની પાસે જઈને વિધિસહિત વંદનનમસ્કાર કર્યા. ત્યાર પછી ભગવાન અહંત અરિષ્ટનેમિએ કુણુ વાસુદેવ તથા રણ પદ્માવતીને ઉદેશીને ધર્મકથા કહી. ધર્મકથા સાંભળી પરિષદુ તિપિતાને ઘેર પાછી ગઈ. ત્યાર પછી કૃષ્ણ વાસુદેવે અહંતુ અરિષ્ટનેમિને વંદન નમસ્કાર કરી આ પ્રકારે પૂછયું :- હે ભદન્ત ! બાર યોજન લાંબી આ પ્રત્યક્ષ દેવકના જેવી દ્વારકા નગરીને વિનાશ કયા કારણથી થશે? ભગવાન અહંતુ અરિષ્ટનેમિએ કૃષ્ણ વાસુદેવને આ પ્રકારે કહ્યું - હે કૃષ્ણ !
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy