SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ - - १२८ अन्तकृतदशाङ्गमत्रे दाओ, वारसंगी, सोलसवासा परियाओ, सेसं जहा गोयमस्स जाव सेतुंजए सिद्धे । एवं मयालि उवयालि पुरिससेणे वारिसेणे य। एवं पज्जुन्ने वित्ति, णवरं कण्हे पिया, रुप्पिणी माया। एवं संवे वि, णवरं जंववई माता। एवं अनिरुद्धे वि, णवरं पज्जुन्ने पिया, वेदव्मी माया । एवं सच्चनेमी, णवरं समुद्दविजए पिया, सिवा माया । एवं दढनेमी वि । सवे एगगमा । चउत्थस्स वग्गस्स निक्खेवओ ॥ सू० २॥ ॥ टीका ॥ ____ 'तत्थ णं' इत्यादि । 'तत्थ णं बारवईए णयरीए' तत्र खलु द्वारावत्यां नगी 'वसुदेवे राया' 'वसुदेवो राजा' धारिणी देवी, धारिणी देवी, 'वष्णओं' वर्णकः =वर्णनं पूर्ववदेव विज्ञेयम् । एकदा सुकोमलशव्यायां शयानाधारिणी स्वप्ने सिंहमवलोकितवती, स्वमवृत्तान्तं च वसुदेवाय निवेदितवती । अनन्तरम् 'जहा गोयमो, यथा गौतमः यथा गौतमः कुमार उत्पन्नः, तथैव तस्या अपि पुत्र उत्पन्नः । 'णवरं विशेषोऽयमेव यत्तस्य कुमारस्य नाम 'जालिकुमारे जालिकुमार आसीत् । संप्राप्ते यौवने तस्य कुमारस्य विवाहः पञ्चाशता राजकन्याभिः उस द्वारावती नगरी में वसुदेव महाराजा राज करते थे, उनकी रानी का नाम धारिणी था जो अत्यन्त सकुमारी एवं सुशीला थी। एक समय सुकोमल शय्या पर सोयी हुई उस धारिणी देवीने स्वप्न में सिंह देखा । स्वप्नवृत्तान्त को उसने अपने पति वसुदेव को जाकर सुनाया । बाद गौतम के समान एक तेजस्वी बालक को महाराणीने जन्म दिया, जिसका नाम जालिकुमार रखा गया । जब वह कुमार युवावस्था को प्राप्त हुआ तय उसका विवाह पचास कन्याओं के साथ किया गया और उसे તે દ્વારાવતી નગરીમાં વસુદેવ મહારાજા રાજ્ય કરતા હતા. તેમની રાણીનું નામ ધારિણી હતું, જે અત્યંત સુકુમાર અને સુશીલા હતી. એક સમય સુકમલ શગ્યા ઉપર નિદ્રાવસ્થામાં તે ધારિણી દેવીએ સ્વપ્નમાં સિંહ જે. સ્વનવૃત્તાન્ત તેણે પિતાના પતિ વસુદેવને કહી સંભળાવ્યું. ત્યાર પછી ગૌતમના જેવો એક તેજસ્વી બાળકને મહારાણીએ જન્મ આપે, જેનું નામ જાલિકુમાર રાખવામાં આવ્યું જ્યારે તે કુમાર યુવાવસ્થાને પ્રપ્ત થયા ત્યારે તેમનાં લગ્ન પચાસ કન્યાઓની સાથે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy