SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १२६ अन्तकृतदशाङ्गसूत्रे अंतगडदसाणं समणेणं जात्र संपत्तेणं के अटे पण्णत्ते' चतुर्थस्य खलु भदन्त ! वर्गस्य अन्तकृतदशानां श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? = हे भदन्त ! भगवता चतुर्थस्य अध्ययनस्य कोऽर्थो निरूपितः ? सुधर्मा स्वामी माह एवं खलु जंबू ! समणेणं जात्र संपतेणं चउत्यस्स नग्गस्स अंतगाणं दस अणा पण्णत्ता' एवं खलु हे जम्बूः ! श्रमणेन यावत् संप्राप्तेन चतुर्थस्य वर्गस्स अन्तकृत दशानां दश अध्ययनानि मज्ञप्तानि, 'तं जहा- जालि सयालि उवयालि, पुरिससेणे य वारिणे य । पज्जुन्न संघ अनिरुद्धे, सच्चनेमी य दढनेमी ॥ १ ॥ तद्यथा- जालिर्मयालिरूपयालिः, पुरुषसेन नारिषेण । मद्युम्नः साम्वोऽनिरुद्धः सत्यनेमि भाव कहा उसे मैंने श्री अन्तकृत सूत्र के तृतीय वर्ग का जो आपके श्रीमुख से सुना । फिर उसके वाद हे भदन्त ! श्रमण भगवान् महावीरने चतुर्थवर्ग के भावों का निरूपण किस प्रकार से किया है, उसे कहने की कृपा करें । नेमिः ॥ १ ॥ इस प्रकार विनयशील सुशिष्य श्री जम्बूस्वामी के पूछने पर श्री सुधर्मा स्वामीने कहा- हे जम्बू ! श्रमण भगवान् महावीरने अन्तकृतदशा नामक आठवें अङ्ग के चतुर्थ वर्ग में दश अध्ययनों का निरूपण किया है, जिनके नाम इस प्रकार हैं: (१) जालि (२) मयालि (३) उपयालि (४) पुरुष सेन (५) वारिषेण (६) प्रद्युम्न (७) साम्ब (८) अनिरुद्ध (९) सत्यनेमि और (१०) दृढनेमि । મેં આપના શ્રીમુખથી સાંભળ્યા. પછી હું બદન્ત ! શ્રમણ ભગવાન મહાવીરે ચતુર્થ વર્ગના ભાવાતુ નિરૂપણ કયા પ્રકારે કર્યું છે, તે કહેવાની કૃપા કરી. આ પ્રકારે વિનયશીલ સુશિષ્ય શ્રીજું ખૂસ્વામીએ પ્રશ્ન કરવાથી શ્રીસુધર્માં સ્વામીએ કહ્યું :- હું જંબૂ ! શ્રમણ ભગવાન મહાવીરે અન્તકૃતદશા નામના આઠમાં અંગના થતુ વમાં દશ અધ્યયનેનું નિરૂપણ કર્યું છે, જેમનાં નામ આ પ્રકારે છે:(१) असि (२) भयासि (3) उपयासि (४) पुरुषसेन (4) वाश्षेिषु (६) अधुन (७) सामण (८) अनिरुद्ध (2) सत्यनेभि तथा (१०) दृढने.भि.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy