SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १२४ अन्तकृतदशासूत्रे अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमढे पण्णत्ते' एवं खलु जम्बूः ! श्रमणेन यावत्संप्राप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्य वर्गस्य त्रयोदशस्य अध्ययनस्य अयमर्थः प्रज्ञप्तः ॥ सू० ३७ ॥ ॥ इति त्रयोदशमध्यनं सम्पूर्णम् ॥ इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-बादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदभूपित-कोल्हापुर राजगुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-व्रतिविरचितायाम् . अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां तृतीयवर्गः संपूर्णः ॥३॥ हे जम्बू ! इस प्रकार मोक्ष प्राप्त श्रमण भगवान महावीरने अन्तकृतदशा नामक आठवें अंग के तृतीय वर्ग में तेहरवें अध्ययन के भावको कहा है ॥ १३ ॥ ॥ इति तेरहवा अध्ययन संपूर्ण ॥ ॥ इति तृतीय वर्ग संपूर्ण ॥ | હે જમ્મુ ! આ પ્રકારે મોક્ષ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે અન્તકૃતદશા નામે આઠમા અંગના તૃતીય વર્ગમાં તેરમા અધ્યયનના ભાવ કહ્યા છે. (સૂ૦ ૧૩) ઇતિ તેરમું અધ્યયન સંપૂર્ણ ઇતિ તૃતીય વર્ગ સંપૂર્ણ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy