SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुमुखकुमारवर्णनम् १२१ ! , वाक्यार्थो ज्ञातव्यः ! एतच्छ्रुत्वा सुधर्मा स्वामी माह एवं खलु हे जम्बूः तस्मिन् काले तस्मिन् समये, द्वारावत्यां नगर्यौ यथा प्रथमे यावद विहरति, हे जम्बू ! अरिष्टनेमिः पूर्वोक्तसर्वविशेषणविशिष्टायां द्वारावत्यां नगर्यो तीर्थङ्करपरम्परया विहरन् समवसृतः । तत्र खलु द्वारावत्यां नगर्या वलदेवो नाम राजाऽसीत् । वर्णकः = राजवर्णनं पूर्ववदेवावसेयम् । तस्य खलु वलदेवस्य राज्ञः धारिणी नाम देवी आसीत्, वर्णकः = धारिण्या वर्णनमपि पूर्वोक्तमेव विज्ञेयम् । ततः खलु सा धारिणी सिंह स्वप्ने =सा धारिणीदेवी सुकोमलायां शय्यायां शयाना स्व सिंहमपश्यत् स्वमवृत्तान्तं च सा स्वपतये निवेदितवती । 'जहा गोयमे' यथा गौतमः = गौतमकुमारवत् सर्व विज्ञेयम् । स कुमारः शीलेन सौन्दर्येण आकारप्रकारेण गुणैश्व गौतमसदृश आसीत् । 'णवरं' विशेपस्तु 'सुमुहे णामं कुमारे' सुमुखो नाम कुमारः = तस्य कुमारस्य नाम सुमुख श्री सुधर्मास्वामी ने कहा- हे जम्बू ! उस काल उस समय द्वारका नाम की मनोहर नगरी थी, जिसका वर्णन पहिले आचुका है । उस नगरी में भगवान् अर्हत् अरिष्टनेमि तीर्थङ्करपरम्परासे विचरते हुए पधारे। उस द्वारका नगरी में बलदेव नामक राजा थे । उनकी पत्नी का नाम धारिणी था । वह अत्यन्त सुन्दर और सुकोमल थी । एक समय सुकोमल शय्या पर सोयी हुई धारिणी रानी ने स्वप्न में सिंह को देखा । स्वप्न देखते ही जागृत होकर उनने अपने पति के समीप जाकर स्वप्नवृत्तान्त सुनाया | स्वप्नानुसार उन्हें श्रेष्ठ पुण्योदय से पुण्यशाली पुत्र उत्पन्न हुआ । इस पुत्र का जन्म, वाल्यकाल आदि का वर्णन गौतमकुमार के समान जानना चाहिए । यह कुमार शील, स्वभाव, सुन्दरता और आकारप्रकार में गौतम મેલ્યા :– હું જમ્મૂ ! તે કાળ તે સમયે દ્વારકા નામે મનેહર નગરી હતી. જેનું વર્ણન પહેલાં આવી ગયું છે. તે નગરીમાં ભગવાન અહેતુ અરિષ્ટનેમિ તીથ કર– પરંપરાથી વિચરતા પધાર્યાં. દ્વારકા નગરીમાં ખલદેવ નામના રાજા હતા. તેમની પત્નીનું નામ ધારિણી હતું, જે અત્યન્ત સુંદર તથા સુકેમલ હતી, એક વખત સુકેામલ શય્યા ઉપર સુતેલી તે ધારિણી રાણીએ સ્વપ્નામાં સિંહને જોયે સ્વપ્ન આવતાંજ જાગૃત થઈ તે પેાતાના પતિ પાસે જઇ સ્વપ્નવૃત્તાન્ત સંભળાવ્યેા. પછી તેને સ્વપ્નાનુસારે શ્રેષ્ઠ પુણ્યાયથી પુણ્યશાલી પુત્ર ઉત્પન્ન થયા. તે પુત્રના જન્મ, ખાલ્યકાળ આદિનું વર્ણન ગૌતમ કુમારના જેવું જાણી લેવું. આ કુમાર શીલ, સ્વભાવ, સુંદરતા તથા આકાર
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy