SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलस्यमरणम् कनीयान् भ्राता =लघुर्धाता, गजमुकुमालोऽनगारः, अकाल एव जीविताद् व्यपरोपितः, 'नि कट्ट' इति कुला-इति उक्त्वा 'सोमिलं माहणं पाणेहिं कड्ढावेई' सोमिलं ब्राह्मणं पाणैः चाण्डालैः कर्षयति-चरणे रज्जु बन्धयित्वा चाण्डालैः नगराद् वहिनिष्काशयति, 'कड्ढावित्ता' नगराद् वहिनिष्काश्य 'तं भूमि पाणिएणं अभोक्खावेइ' तां भूमि पानीयेन अभ्युक्षयति = यत्र भूमौ पापात्मा सोमिलो मृत्वा निपतितस्तां भूमि जलेन प्रक्षालयतीत्यर्थः, 'अब्भोक्खावित्ता' अभ्युक्ष्य जलेन क्षालयित्वा 'जेणेव सए गिहे' यत्रैव स्वकं गृहं 'तेणेव' तत्रैव 'उवागए' उपागतः, 'सयं गिहं अणुप्पविटे' स्वकं गृहम् अनुपविष्टः गतः। 'एवं खलु जंवू ! समणेणं जाव संपत्तेणं' एवं खलु जम्बूः ! श्रमणेन भगवता यावत्संप्राप्तेन-मोक्षं संप्राप्तेन 'अट्टमरस अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स' अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्स वर्गस्य अष्टमस्य अध्ययनस्य 'अयमढे पण्णत्ते' अयमर्थः प्रज्ञप्तः ॥ मू० ३६ ॥. ___॥ इत्यन्तकृतदशाङ्गसूत्रस्याष्टममध्ययनं संपूर्णम् ॥ । भाई गजसुकुमाल अनगार को अकाल में ही मृत्यु के शरण पहँचा दिया। ऐसा कह कर उस मृत सोमिल ब्राह्मण के पैरों को रस्सी से बंधवा कर तथा चण्डालों से घसीटवाकर कर नगर के बाहर फिकवा दिया और उससे स्पर्श हुई अपवित्र भूमि को पानी से धुलवाकर शुद्ध करवाया। फिर वहाँ से चलकर कृष्ण वासुदेव अपने महल में पहुँच गये । हे जम्बू ! मोक्षप्राप्त श्रमण भगवान् महावीरने अन्तकृतदशा नामक आठवें अंग के तृतीय वर्ग के आठवें अध्ययन का इस प्रकार यह भाव कहा है ॥ सू० ३६ ॥ ...॥ इति आठवा अध्ययन संपूर्ण ॥ છે, જેણે મારા સહોદર નાનાભાઈ ગજસુકમાલ અનગારને અકાલે મૃત્યુની શરણે પહોંચાડી દીધે, આવી રીતે કહીને તે મરેલા સોમિલ બ્રાહ્મણના પગને દેરડાથી બંધાવી તથા ચાંડાલ દ્વારા ઘસેડાવી નગરની બહાર ફેંકાવી દીધું. અને તેનાથી સ્પર્શાવેલી જમીનને પાણીથી ધવરાવી શુદ્ધ કરાવ્યા. પછી ત્યાંથી ચાલીને કૃષ્ણ વાસુદેવ પિતાના મહેલમાં પહોંચી ગયા. હે જબ્બ ! મેક્ષપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે અન્તકૃતદશા નામના આઠમા અંગના તૃતીય વર્ગમાંના આઠમાં અધ્યયનને આ પ્રકારે એ ભાવ કહ્યો છે. (સૂ૩૬) ति: २४ मध्ययन संपूर्ण
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy