SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १०८ अन्तकृत दशाङ्गसूत्रे ॥ टीका ॥ 'a f' इत्यादि । 'तर णं से कण्हे वासुदेवे' ततः खलु स कृष्णो वासुदेवः 'वारवईए णयरीए' द्वारावत्या नगर्याः 'मज्झ मज्झेणं णिग्गच्छ' मध्यमध्येन निर्गच्छति, 'णिग्गच्छित्ता जेणेव अरहा अरिनेमी तेणेव उवागए' निर्गत्य यत्रैव अन् अरिष्टनेमिः तत्रैव उपागतः 'उवागच्छित्ता' उपागत्य 'जाव बंदर णमंस' यावद् वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्थित्वा 'गयसुकुमालं अणगारं' गजमुकुमालम् अनगारम् 'अपासमाणे ' अपश्यन् 'अरहं अरिनेमिं बंद णमंसर वंदित्ता णमंसित्ता एवं वयासी' अर्हन्तमरिष्टनेमिं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवदत् - 'कहि णं भंते ! से मम सहोयरे भाया गयसुकुमाले अणगारे' क खलु भदन्त ! स मम सहोदरः कनीयान् भ्राता गजसुकुमालोऽनगारः ? 'जगणं अहं वंदामि णमंसामि' यं खलु अहं वन्दे नमस्यामि । 'तर णं अरहा अरिनेमी' ततः खलु अन्नरिष्टनेमिः 'कण्डं वासुदेव' कृष्णं वासुदेवम् ' एवं वयासी' एवमवदत् - फिर वे कृष्ण वासुदेव द्वारका नगरी के मध्यभाग से होते हुए जहाँ भगवान् अर्हत् अरिष्टनेमि विराजते थे वहाँ पहुँचे । वहाँ जाकर उन्होंने भगवान् अर्हत् अरिष्टनेमि को वन्दन नमस्कार किया और बाद में अपने लघुभ्राता व नवदीक्षित गजसुकुमाल अनगार को वन्दना करने के लिये इधर उधर देखने लगे । गजसुकुमाल अनगार को कहीं नहीं देखा तब उन्होंने भगवान् से जब उन्होंने पूछा - हे भदन्त ! मेरा छोटा भाई नवदीक्षित गजसुकुमाल अनगार कहाँ है ? मैं उनको वन्दन नमस्कार करना चाहता हूँ । यह सुन कर भगवान् अर्हत् अरिष्टनेमि ने कृष्ण वासुदेव से इस प्रकार પછી તે કૃષ્ણ વાસુદેવ દ્વારકા નગરીના મધ્ય ભાગમાં થઈને નીકળ્યા અને જયાં ભગવાન અતુ અરિષ્ટનેમિ બિરાજતા હતા ત્યાં પહોંચ્યા, ત્યાં જઈને તેમણે ભગવાન્ અર્હત્ અરિષ્ટનેમિને વન્દન નમસ્કાર કર્યા. અને પછી પેાતાના નાનાભાઇ અને નવદીક્ષિત ગજસુકુમાલ અનગારને વન્દના કરવા માટે આમ તેમ જોવા લાગ્યા. જયારે તેમણે ગજસુકુમાલ અનગારને ત્યાં જોયા નહિ ત્યારે તેમણે ભગવાનને પૂછ્યું-ડે ભદન્ત ! મ્હારા નાનાભાઇ—નવદીક્ષિત ગજસુકુમાલ અનગાર કયાં છે ? હું તેમને વન્દન–નમસ્કાર કરવા ચાહું છું. આ સાંભળીને ભગવાન અત્ અરિષ્ટનેમિએ કૃષ્ણ વાસુદેવને આ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy