SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ९४ अन्तकृतदशाभूत्रे हृदयेप्सितम् ? सोऽवदत्-संयमं ग्रहीतुमिच्छामि, निक्खमणं' निष्क्रमण-दीक्षाग्रहणं 'जहा महब्बलस्स' यथा महावलस्य, 'जाव' यावत् 'तमाणाए' तदाज्ञया दीक्षाग्रहणसामग्रीसमानयनादिकं 'तहा' तथा तथैव 'संजमिए' संयमितः प्रत्रजितः; गृहीतदीक्षः ‘से गयसुकुमाले स गजसुकुमालोऽनगारो जातः, कीदृश इत्याह'इरियासमिए जाव गुत्तवंभयारी' ईर्यासमितो यावद् गुप्तब्रह्मचारी' स गजसुकुमालोऽनगार ईर्यासमित्यादियुक्तः शब्दादिविपयानित्य वशीकृतसकलेन्द्रियो ब्रह्मचारी जात इति भावः ॥ मू० २६ ।। ॥ मूलम् ॥ तए णं से गयसुकुमाले अणगारे जं चेव दिवसं पवइए तस्सेव दिवसस्ल पुवावरण्हकालसमयंसि जेणेव अरहा अरिट्रनेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिटनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता एवं वयासी - इच्छामि णं भंते! तुन्भेहिं अब्भणुण्णाए समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ता णं विहरित्तए। अहासुहं देवाणुप्पिया! तए णं से गयसुकुमाले अणगारे अरहया अरिट्रनेमिणा अब्भणुन्नाए समाणे अरहं अरिट्टनेमि वंदइ णमंसइ, बंदित्ता णमंसित्ता अरहओ अरिहनेमिस्स वे बोले- संयम ग्रहण करना चाहता है। उसके बाद गजसुकुमाल की आज्ञा से संयम की सभी सामग्रियाँ लायी गई और महावल के समान प्रव्रजित होकर वे गजसुकुमाल अनगार होगये, तथा ईर्यासमिति आदि से युक्त बनकर शब्द आदि विषयों से निवृत्त हो सभी इन्द्रियों को अपने वश में करके गुप्तब्रह्मचारी होगये ॥ सू० २६ ॥ ગયા પછી માતાપિતાએ પૂછયું–હે પુત્ર ! તમારી શું ઈચ્છા છે? તે બેલ્યા–“સંયમ ગ્રહણ કરવા ચાહું છું. ત્યારપછી ગજસુકુમાલની આજ્ઞાથી સંયમની તમામ સામગ્રીઓ લાવવામાં આવી અને મહાબલની પેઠે પ્રવ્રજિત થઈ તે ગજસુકુમાલ અણગાર થઈ ગયા તથા ધ્યસમિતિ આદિથી યુક્ત શબ્દાદિ વિષયેથી નિવૃત્ત બની સર્વે ઈન્દ્રિયેને પિતાના વશમાં રાખી ગુપ્તબ્રહ્મચારી થઈ ગયા. (સૂ૦ ૨૬)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy