SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ९० अन्तकृत दशाङ्गमुत्रे खलु स कृष्णो वासुदेवः, 'इमीसे कहाए लड्डे समाणे' अस्याः कथायाः लव्धार्थः सन्= गजसुकुमालस्य संगमग्रहणेच्छारूपवृत्तान्तमधिगतः सन्, 'जेणेत्र' यत्रैव 'सुकुमाले कुमारे तेणेव उवागच्छङ' गजसुकुमालः कुमारस्तत्रैवोपागच्छति, 'उवागच्छित्ता गयसुकुमा कुमारं आलिंगड़' उपागत्य गजसुकुमारं कुमारमालिङ्गति, 'आलिंगिता' आलिङ्गच, 'उच्छंगे निवेसेइ' उत्सङ्गे निवेशयति, 'निवेसित्ता एवं बयासी' निवेश्य एवमवदत् - 'तुमं ममं सहोयरे' त्वं मम सहोदरः 'कणीय से भाया ' कनीयान् = लघुभ्रता, 'तं मा णं देवाशुप्पिया' ! तत् मा खलु देवानुप्रिय ! 'इयाणिं अहओ अरिनेमिस्स अंतिए मुंढे जाव पन्नयाहि' इदानीम् अर्हतोऽरिष्टनेमेरन्तिके सुण्डो यावत्प्रव्रज । 'अण्णं वारवईए नयरीए महया महया रायाभिसेएणं' अहं खलु द्वारावत्या नगर्या महता महता राजाभिषेकेण - राज्ञो योऽभिषेकस्तेन 'अभिसिंचिस्सामि' अभिषेक्ष्यामि । महता समारोहेण द्वारावत्या नगर्या राजपदे त्वां स्थापयिष्यामीत्यर्थः । 'तए णं सन्तति होने पर अपना भार उसे सौंपकर दीक्षा ग्रहण करना | इत्यादि, दीक्षा नहीं लेने के बारे में अनेकों बातें कही । गजसुकुमाल के वैराग्य का समाचार पाकर कृष्ण वासुदेव गजसुकुमाल के पास आये और उन्होंने गजसुकुमाल को स्नेहपूर्वक अपने हृदय से लगाया । तत्पश्चात् उसे अपनी गोदी में बैठाकर इस प्रकार बोले हे देवानुप्रिय ! तुम मेरे छोटे भाई हो, इसलिये आशा करता हूँ तुम मेरी बातों पर अवश्य ध्यान दोगे। तुमसे यही कहना है कि अभी अर्हत् अरिष्टनेमि के समीप दीक्षा मत लो। मैं आज़ अत्यन्त समारोह के साथ तुम्हारा राज्याभिषेक कर इस द्वारावती ગ્રહણ કરજો. ઈત્યાદિ દીક્ષા ન લવાના વિષયમાં અનેક વાર્તા કહી. ગજસુકુમાલના વૈરાગ્યના સમાચાર મળતાં કૃષ્ણવાસુદેવ ગજસુકુમાલની પાસે આવ્યા. પછી તેમણે ગજસુકુમાલને સ્નેહપૂર્વક પેાતાના હૃદયથી ભેટયા. ત્યારપછી તેને પાતાના ખેાળામાં બેસાડી આ પ્રકારે કહ્યું — હું દેવાઽપ્રય! તું મારા નાના ભાઇ છે, માટે આશા વાત ઉપર અવશ્ય ધ્યાન દઇશ. તને એટલું જ કહેવુ છે કે હાલ પાસે દીક્ષા ન લે. હું આજે જ અત્યન્ત સમારાહપૂર્વક તારા રાજ્યાભિષેક કરાવી આ રાખું છું કે તુ મારી અત્ અરિષ્ટનેમિની
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy