SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे ८४ - ॥ मूलम् ॥ तए णं सा सोमा दारिया अण्णया कयाइं पहाया जाव विभूसिया बहहिं खुजाहिं जाव परिक्खित्ता सयाओ गिहाओ पडिनिकाखमइ, पडिनिक्खमित्ता जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छिता रायमग्गंसि कणगतिंदूसएणं कीलेमाणी २ चिट्टइ। तेणं कालेणं तेणं समएणं अरहा अरिट्रनेमी समोसढे, परिसा णिग्गया। तए णं से कण्हे वासुदेवे इमीसे कहाए लट्रे समाणे पहाए जाब विभूसिए गयसुकुमालेणं कुमारेणं सद्धि हथिखंधवरवए सकोरंटमल्लदामेणं छत्तेणं धरेजमाणेणं सेयवरचामराहिं उडुबमाणीहि २ बारवईए नयरीए मझमझेणं अरहओ अरट्रिनेमिस्स पायवंदए णिग्गच्छमाणे सोमं दारियं पासइ, पासित्ता सोमाए दारियाए रूवेण जोवणेण य विम्हिए ॥ सू० २३ ॥ ॥ टीका || 'तए णं' इत्यादि । 'तए णं सा सोमा दारिया' ततः खलु सा सोमा दारिका 'अण्णया कयाई अन्यदा कदाचित् 'पहाया जाव विभूसिया' स्नाता यावद् विभूपिता, 'वहूहिं खुजाहि' बहुभिः कुब्जाभिः कुन्जादासीभिः, 'जाव' यावत् अन्यप्रकाराभिरपि दासीभिः 'परिक्खित्ता' परिक्षिप्ता-परिवेष्टिता 'सयाओ गिहाओ पडिनिक्खमइ' स्वकाद् गृहात् प्रतिनिष्क्रामति, पिडिनिक्खमित्ता' प्रतिनिष्क्रम्य 'जेणेव रायमग्गो तेणेव उवागच्छई' यत्रैव राजमार्गः तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य 'रायमग्गे' राजमार्गे 'कणगतिंदू उसके बाद वह सोमा बालिका स्नान कर यावत् अनेकविध अलंकारों से अलंकृत हो अनेक कुब्जादासियों से तथा अन्य दूसरी दासियों से घिरी हुई अपने घर से निकल कर राजमार्ग ત્યારપછી તે મા બાલિકા નાન કરી યાવતુ અનેક જાતના અલંકારથી વિભૂષિત થઈ ઘણી કુન્ના દાસીઓ અને બીજી કેટલીક દાસીઓથી ઘેરાઈને પિતાનાં ઘેરથી નીકળી રાજમાર્ગ ઉપર આવી અને ત્યાં સોનાના દડાથી રમવા લાગી તે કાલ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy