SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ७८ अन्तकृतदशाङ्गसूत्रे पौषधं पारयित्वा करतलपरिगृहीतं मस्तकेऽञ्जलिं निधाय एवमवादीत् -- 'इच्छामि णं देवाणुप्पिया ! सहोयरं कणीयसं भाउयं विदिणं' इच्छामि खलु देवानुमियाः ! सहोदरं कनीयांसं भ्रातरं वितीर्णम् भवता प्रदत्तं कनिष्ठं सहोदरमभिलपामि ॥ सू० १९॥ ॥ मूलम् ॥ . तए णं से हरिणेगमेसी देवे कण्हं वासुदेव एवं वयासीहोहिति णं देवाणुप्पिया ! तव देवलोयचुए सहोयरे कणीयसे भाउए, से णं उम्मुक्कवालभावे जाव जोवणगमणुपत्ते अरहओ अरिष्टनेमिस्स अंतिय मुंडे जाव पवइस्सइ । कण्हं वासुदेवं. दोच्चं पि तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए ॥ सू० २० ॥ ॥टीका॥ ___ तए णं इत्यादि । 'तए णं से हरिणेगमेसी देवे' ततः खलु स हरिणैगमेपी देवः 'कण्हं वासुदेवं एवं वयासी' कृष्णं वासुदेवम् एवमवदत्- 'होहिति णं देवाणुप्पिया! तब देवलोयचुए सहोयरे' भविष्यति खलु देवानुप्रिय ! तव देवलोकच्युतः सहोदरः 'कणीयसे' कनीयान् = लघुः 'भाउए' भ्राता, 'से णं. उम्मुक्कवालभावे जाव जोवणगमणुपत्ते' स खलु उन्मुक्तबालभावा यावत् उसके बाद कृष्ण वासुदेव, आकाश में स्थित उस देव को देखकर अत्यन्त हर्षित हो पोषध पाला और हाथ जोडकर इस प्रकार वाले हे देवानुप्रिय ! आपकी कृपा से मेरे एक सहोदर लघु भ्राता का जन्म हो, यह मेरी इच्छा है ॥ सू० १९ ॥ . उसके बाद उस हरिणैगमेषी देवने कृष्ण वासुदेव से इस प्रकार कहा:- हे देवानुप्रिय ! देवलोक से एक देवता आयुष्य पूर्ण करके तुम्हारा छोटाभाई होकर जन्म लेगा और वह बाल्यावस्था બેલે. હું શું કરું? શું આપું ? તમારે શું મરથ છે ? ત્યારપછી કૃષ્ણ વાસુદેવે આકાશમાં ઊભેલા તે દેવને જોઈને બહુજ હર્ષિત થઈ પૌષધ પાળ્યું અને હાથ જેડીને આ પ્રકારે કહ્યું–હે દેવાનુપ્રિય ! આપની કૃપાથી મારે એક સાદર લઘુભ્રાતાને भन्म थायमेवी भारी ४२छछे. (सू. १८) ત્યારપછી તે હરિëગમેષી દેવે કૃષ્ણવાસુદેવને આ પ્રકારે કહ્યું–હે દેવાનુપ્રિય ! દેવકથી એક દેવતા આયુષ્ય પૂર્ણ કરી તમારે નાનો ભાઈ થઈને જન્મ લેશે અને તે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy