SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे ७२ • जात्र नलकुब्बरसमाणे सत्त पुत्ता पयाया' एवं खलु अहं सदृशकान् यावत् नलकूवरसमानान् सप्त पुत्रान् प्रजाता=प्रजनितवती, 'नो चेत्र णं मए एगस्स वि वालत्तणए समणुभूए' न चैव खलु मया एकस्यापि पुत्रस्य चालवम् समनुभूतम् = नानुभूतमित्यर्थः, 'एस त्रियणं कण्हे वासुदेवे छण्हं मासाणं ममं अंतियं पायबंदए हव्वमागच्छ' एषोऽपि च खलु कृष्णो वासुदेव: पण्णां मासानां ममान्तिकं पादवन्दको हव्यमागच्छति, 'हव्य' शब्दोऽत्र पश्चादर्थकः, तस्य च मासशब्देन सहान्वयः । षण्मासानन्तरं सम पादौ वन्दितुमागच्छतीति भावः । 'तं' तस्मात् कारणात्, 'घणाओ णं ताओ अम्मयाओ जार्सि मण्णे' धन्याः खलु ता अम्बाः यासां मन्ये 'णियगकुच्छिसंभूयाई' निजककुक्षिसंभूतानि - निजकुक्षेः सम्भूतानि निजकुक्षिसंभूतानि - स्वोदरजातानि 'थणदुद्धलद्धयाई 'स्तनदुग्धलुब्धकानि - स्तनदुग्धस्य लुब्धकानि=स्तनदुग्धे संजातस्पृहाणि, 'महुरस मुल्लावयाई' मधुरसमुल्लापकानि - मधुरः समुल्लापको = बालभाषणं येषां तानि, स्तनपानार्थं वाला मनोहरैः सम्भाषणैर्मातरनुकूलयन्तीति वालस्वभाव: । 'मम्मणपजंपियाई' मम्मणप्रजल्पितानि - 'मम्मणं' इत्यव्यक्तध्वनिरूपं प्रजल्पितं = भाषणं येषां तानि, 'थणमूलकक्खदेस भागं अभिसरमाणाई' स्तनमूलकक्ष देशभागमभिसरन्ति=अभिगच्छन्ति 'मुद्धयाई' मुग्धकानि = भद्रकाणि, पुनश्च 'कोमलकमलोवमेहिं ' कोमसदृश सुन्दर सात पुत्रों को जन्म दिया, परन्तु उन पुत्रों में से किसी भी पुत्र का बालक्रीडाजनित आनन्द का अनुभव नहीं किया । यह कृष्ण भी मेरे पास चरण वन्दन के लिये छे छे महीने के बाद आता है, इसलिये मैं समझती हूँ कि वे माताएँ भाग्यशालिनी हैं कि - जिनकी कुंख से उत्पन्न हुए बच्चे दूध के लिये अपनी मनोहर तुतली बोली से उन्हें आकर्षित करते हैं और 'मम्मण' शब्द को उच्चारण करते हुए स्तनमूल से लेकर कक्ष (कख) तक के भाग में अभिसरण करते रहते हैं । फिर वे मुग्ध बालक बाद में अपनी નલકૂમર જેવા સાત પુત્રાને જન્મ આપ્યા, પરન્તુ તે પુત્રમાંથી કાઈપણુ પુત્રના બાલક્રીડાથી થતા આનદને અનુભવ હું કરી શકી નહિ. આ કૃષ્ણે પણ મારી પાસે ચરણુવંદન માટે છ-છ મહિના પછી આવે છે આથી હું માનું છું કે તે માતાએ ભાગ્યશાલિની છે કે જેએની કૂ ખથી ઉત્પન્ન થતાં ખાળક દૂધને માટે પેાતાની મનહર તેાતડી ખેલીથી તેમને આકર્ષિત કરે છે, અને મસ્મણુ શબ્દનું ઉચ્ચારણુ કરી સ્તનના મૂળથી કાંખ સુધીના ભાગમાં અભિસરણ કરતાં રહે છે. પછી તે મુગ્ધ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy