SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, षड्भ्रातृकानगारवर्णनम् - मवदत्-वक्ष्यमाणप्रकारेणाकथयत्- 'किण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स 'इमीसे वारवईए नयरीए' किं खलु हे देवानुपिय ! कृष्णस्य वासुदेवस्य अस्यां द्वारावत्यां नगर्याम् 'दुवालसजोयण-आयामाए.' द्वादशयोजनायामायां= द्वादशयोजनदीर्घायामित्यर्थः, 'नवजोयणवित्थिण्णाए पच्चक्खं देवलोगभूयाए' नवयोजनविस्तीर्णायाम् प्रत्यक्ष देवलोकभूतायाम् 'समणा निग्गंथा उच्चनीय मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए' श्रमणा निर्ग्रन्थाः उच्चनीचमध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यायै 'अडमाणा' अटन्तः भिक्षार्थ भ्रमन्तः, 'भत्तपाणं णो लभंति' भक्तपानम् नो लभन्ते-न प्राप्नुवन्ति । 'जन्नं' यत्खल्लु 'ताई चेव कुलाई तानि एव कुलानि-पूर्वप्रविष्टान्येव कुलानि 'भत्तपाणाए भुज्जो मुजो अणुप्पविसंति' भक्तपानाय भूयो भूयोऽनुप्रविशन्ति ॥ मू० १०॥ ॥ मूलम् ॥ । तए णं ते अणगारा देवइं देवि एवं वयासी-णो खलु देवाणुप्पिये ! कण्हस्स वासुदेवस्स इमीसे बारवईए णयरीए जाव देवलोगभूयाए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्त पाणं णो लभंति, णो चेव णं ताइं ताई कुलाइं दोच्चपि तच्चंपि . भत्तपाणाए अणुप्पविसंति । एवं खलु देवाणुप्पिए ! अम्हे भदिलपुरे नयरे नागस्स गाहावइस्स पुत्ता सुलसाए भारियाए अत्तया छ भायरो सहोयरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्रनेमिस्स अंतिए धम्मं सोचा णिसम्म संसारभउद्विग्गा भीया जम्ममरणाओ मुंडा जाव पवइया ॥ सू० ११ ॥ हे देवानुप्रिय ! कृष्ण वासुदेव जैसे महाप्रतापी राजा की नौ योजन चौडी और बारह योजन लम्बी स्वर्गलोक सदृश इस द्वारका नगरी के उच्च नीच मध्यम कुलों में सामुदानिकभिक्षा के लिये घूमते हुए श्रमण निग्रंथों को क्या आहार पानी नहीं मिलता है जिससे एक ही कुल में बार-बार आना पडता है ? ॥ सू० १०॥ એવાજ ઉદર ભાવથી ભિક્ષા આપી વિનયપૂર્વક પૂછ્યું. દેવાનુપ્રિય ! કૃષ્ણવાસુદેવ જેવા મહાપ્રતાપી રાજાની નવ જન પહોળી અને બાર જ લાંબી સ્વર્ગલેક જેવી આ દ્વારકા નગરીના ઉચ્ચ નીચ ને મધ્યમ કુળમાં સામુદાનિક ભિક્ષા માટે ફરતા શ્રમણ નિર્ગથેને શું આહાર-પાણ મલતું नथी थी ये ४०१ सभा वारंवार भाव५ छ ? (सू० १०) ... ... ..
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy