SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ५२ अन्तकृत दशाङ्गसूत्रे करेइ, करिता वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता सीहकेसराणां मोयगाणां थाल भरेs, भरिता ते अणगारे पडिलाभेइ, पडिलाभित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता पडिविसज्जेइ ॥ सू० ९ ॥ ॥ टीका ॥ " ' तत्थ णं' इत्यादि । ' तत्थ णं ' तत्र खलु ' एगे संघाडए ' एकः संघाटको = मुनिद्वयरूपः, 'बारवईए णयरीए' द्वारावत्यां नगर्याम् ' उच्चनीयमज्झिमाई कुलाई ' उच्चनीचमध्यमानि कुलानि 'घरसमुदाणस्स ' गृहसमुदानस्य = अनेकगृहाणां ' भिक्खायरियाए ' भिक्षाचथ्ययै भिक्षाग्रहणाय 'अडमाणे ' अटन् 'वसुदेवस्स रण्णो देवईए देवीए गिहे अणुष्पविट्टे' वसुदेवस्य राज्ञो देवक्या देव्या गृहे अनुप्रविष्टः । ' तर णं सा देवई देवी' ततः खलु सा देवकी देवी 'ते' तौ द्वौ ' अणगारे एज्जमाणे पासिता ' अनगारौ एजमानौ = आगच्छन्तौ 'पासित्ता' दृष्ट्वा ' हट्टतुट्ठ जाव हियया' हृष्टतुष्ट यावद्धृदया, यावत्पदेन 'तुहचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इत्यादि संग्राह्यम् । 'हतुचित्तमाणंदिया' हृष्टतुष्टचित्तानन्दिता - हृष्टं दर्पितम् अनगारयोराकस्मिकागमनेन अतीव प्रमुदितमित्यर्थः, तुष्टं = संतुष्टम् - धन्याऽहं मद्गृहेऽ " उनमें दो मुनियों का संघाडा द्वारका नगरी के उच्चनीचमध्यम कुलों में गृहसामुदानिक भिक्षाके लिये घूमता हुआ राजा वसुदेव और रानी देवकी के घर पहुँचा । उस संघाडे ( उन दोनों मुनियों) को अपने यहाँ आते हुए देखकर देवकी महारानी आसन से उठी और सात आठ पग उनके सामने गई । उन दोनों अनगारों के आकस्मिक आगमन से हर्षित हुई તેમાંના કે મુનિના એક સંધાડા દ્વારકા નગરીના ઉચ્ચનીચમધ્યમ કુળામાં ગૃહસામુદાનિક ભિક્ષા માટે ફરતા ફરતા રાજા વસુદેવ તથા રાણી દેવકીને ઘેર પહોંચ્યા. તે સંઘાડા ( તે એ મુનિઓ ) ને પેાતાને ત્યાં આવતા જોઇ દેવકી મહારાણી આસનથી ઉચા અને સાત આઠે ડગલાં તેમની સામે ગયા. તે બેઉ અનગારાના અકસ્માત્ આગમનથી હર્ષિત થઈ મનમાં મેલ્યા હું ધન્ય છું કે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy