SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ५० अन्तकृतदशाङ्गसूत्रे अरहं अरिनेमिं वंदति णमंसंति, वंदित्ता णमंसित्ता अरहओ अरिनेमिस्स अंतियाओ सहस्संबवणाओ उज्जाणाओ पडि - णिक्खमंति, पडिणिक्खमित्ता तिहिं संघाडएहिं अतुरियं जाव अडंति ॥ सू० ८ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं ते छ अणगारा' ततः खलु ते पडनगारा : 'अण्णया कयाई' अन्यदा कदाचित् 'छट्टक्खमणपारणगंसि पढमाए पोरिसीए' पष्ठक्षपणपारणायां प्रथमायां पौरुष्याम् = प्रथमे महरे ' सज्झायं ' स्वाध्यायं ' करेंति' कुर्वन्ति, 'जहा गोयमसामी जाव' यथा गौतमस्वामी यावत् = गौतमस्वामिवद् भगवत्समीपमागत्य पृच्छन्ति - 'इच्छामो णं भंते ! छट्ठक्खमणस्स पारणाए' इच्छामः खलु भदन्त ! पष्ठक्षपणस्य पारणायाम् ' तुन्भेहिं अन्भणुष्णाया समाणा' युष्माभिरभ्यनुज्ञाताः सन्तः 'तिहिं संघाड एहिं ' त्रिभिः संघाटकैः = भागत्रयेण संविभज्येत्यर्थः, 'वारवईए नयरीए जाव अडित्तए ' द्वारावत्यां नगर्यां यावत् मुनिकल्पानुसारेण सामुदानिकभिक्षार्थम् अटितुम् = गन्तुमित्यर्थः । भवदनुज्ञाता वयं द्वौ द्वौ मिलित्वा संघाटकत्रयेण द्वारावत्यां पारणार्थमशनादिग्रहणाय गन्तुमिच्छाम इति भावः । भगवानाह - ' अहामुहं देवाणुपिया !" यथासुखं हे देवानुप्रियाः ! | 'तए णं ते छ अणगारा अरहया . तदनन्तर एक समय छठ (वेले) के पारणेमें उन छहों अनगारों ने प्रथम प्रहर में स्वाध्याय किया और उसके बाद गौतम स्वामी के समान भगवान् के पास आकर सविनय बोले - हे भदन्त ! आपकी आज्ञा पाकर तीन संघाटकों ( संघाडों) में विभक्त हो मुनियों के कल्पानुसार सामुदानिक भिक्षा के लिये हमलोग द्वारका में जानेकी इच्छा करते हैं । उन छहों अनगारों की ऐसी प्रार्थना सुनकर भगवानने कहा- हे देवानुप्रियों ! ત્યાર પછી એક સમય છઠના પારણામાં તે છએ અનગારીએ પ્રથમ પ્રહરમાં સ્વાધ્યાય કરી ગૌતમસ્વામીની પેઠે ભગવાનની પાસે આવ્યા અને સવિનય કહ્યું કે-હે ભદ્દન્ત ! આપની આજ્ઞા લઈ ત્રણ સોંઘાટકામાં ત્રિભકત થઇ મુનિએના કલ્પાનુસાર સામુદાનિક ભિક્ષા માટે અમે દ્વારકામાં જવાની ઇચ્છા કરીએ છીએ. તે છએ અનગારાની એવી પ્રાર્થીના સાંભળી - ભગવાને કહ્યું – હે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy