SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ४८ अन्तकृतदशागसूत्रे अयसिकुसुमप्पगासा' नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशा:-नीलोत्पलं= नीलकमलम् , गवलं-महिपशृङ्गान्तर्वत्ति नीलद्रव्यम्, गुलिका रङ्गविशेषः, अतसीकुसुमम् अतसीपुष्पम्-'अलसी' इति भाषापसिद्धम् , एतेषां प्रकाश इव प्रकाश कान्तिर्येषां ते तथा, नीलवर्णा इत्यर्थः । 'सिरिवच्छंकियवच्छा' श्रीवत्साङ्कितवक्षसः-श्रीवत्सो-महापुरुषाणां वक्षःस्थचिह्नविशेषः, तेन अङ्कितं वक्षा-उरो येषां ते-श्रीवत्सयुक्तवक्षस्थलकाः, 'कुसुमकुंडलभद्दालया' कुसुमकुण्डलभद्रालका:-कुसुमवत्कोमलाः कुण्डलवद्वर्तुला आकुञ्चितत्वाद् भद्राः शोभना अलकाः केशा येषां ते तथा, 'नलकूबरसमाणा' नलकूवरसमाना सौन्दर्यलावण्यादिभिर्गुणैर्नलकूबरसदृशा इत्यर्थः । ततः खलु ते पडनगारा यस्मिन्नेव दिवसे द्रव्यता केशलुञ्चनात्, भावतः कषायापनयनयात् , मुण्डाः भूत्वा अगारा-गृहाद् अनगारिताम् अनगारभावं प्रत्रजिता:प्राप्ताः, तस्मिन्नेव दिवसे अर्हन्तमरिष्टनेमि, वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वा एवं वक्ष्यमाणप्रकारेण अवंदन-इच्छामः खलु भदन्त ! युष्माभिः अभ्यनुज्ञाता=आज्ञापिताः सन्तः यावजीवम्-जीवनपर्यन्तमित्यर्थः, 'टछटेणं इनकी शरीरकान्ति नीलकमल तथा भैंस के सोंग के आन्तरिक भाग अथवा गुली के रंग के समान एवं अलसी के फूल के समान नीले रंगवाली थी, और इनका वक्षस्थल श्रीवत्सनामक चिह्नविशेष से अनित था । फूलों के समान कोमल और कुण्डल के समान घूमे हुए धुंघराले इनके चाल बहुत सुन्दर लगते थे । सौन्दर्यादि गुणों से ये नलकूबर के समान थे । वे छहों अनगार जिस दिन दीक्षित हुए उसी दिन वे भगवान को वन्दन-नमस्कार करके इस प्रकार बोले हे भदन्त ! हम लोग आपसे आज्ञा प्राप्त कर जावजीव નીલકમલ તથા ભેંસના શીંગડાના આન્તરિક ભાગ અથવા ગળીના રંગના જેવી, એવું અળસીનાં ફૂલના જેવી હતી, તથા તેમનું વક્ષસ્થલ શ્રીવત્સનામના ચિહ્નવિશેષથી અંકિત હતું. ફૂલેના જેવા કે મળ અને કુંડળના જેમ ગોળ ઘુંચળ વળેલા તેમના વાળ બહુ સુંદર દેખાતા હતા. સૌંદર્યાદિ ગુણોથી તે નળબરના જેવા હતા. તે છએ અનગાર જે દિવસે દીક્ષા લીધી તેજ દિવસે તેમણે ભગવાનને વંદન નમસ્કાર કરીને मा प्रशारे पु. હે ભદન્ત! અમે લેકે આપની આજ્ઞા મળતાં જાવજીવ (જીવનપર્યન્ત) નિર
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy