SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ४६ अन्तकृत दशाङ्गमुत्रे नाम कुमारो जातः, तस्य पाणिग्रहणे, 'पण्णासओ दाओ' पञ्चशत्को दायः । ' चोदस पुन्त्राई' = चतुर्दश पूर्वाणि चतुर्दशपूर्वाणामध्ययनमित्यर्थः, त्रिंशतिवर्षाणि पर्यायः, शेषं यथा गौतमस्य यावत् वर्णनं तथैव सारणकुमारस्यापि, शत्रुञ्जये सिद्धः । इति सप्तममध्ययनम् ॥ ० ६॥ ॥ मूलम् ॥ जड़ णं भंते! उक्खेवओ अट्टमस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वारवईए नयरीए जहा पढमे जाव अरहा अरिनेमी सामी समोसढे । तेणं कालेणं तेणं समएणं अरहओ अरिट्टनेमिस्स अंतेवासी छ अणगारा भायरो सहोयरा होत्था । सरिसया सरिसत्तया सरिसवया नीलुप्पल - गवल-गुलिय-अयसिकुसुम-प्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दालया नलकूवरसमाणा । तए णं ते छ अणगारा जं चेव दिवस मुंडा भवित्ता अगाराओ अणगारियं पवइया तं चैव दिवस अरहं अरिनेमिं वदति णमंसंति, वंदित्ता णमंसित्ता एवं वयासी । अध्ययन किया । और तरुणावस्था आने पर मातापिता ने उनका विवाह किया । पचास २ तरह का दहेज मिला । भगवान अरिष्टनेमि का उपदेश सुनकर सारणकुमार अनगार होगये । उन्होंने चौदह पूर्वो का अध्ययन किया और बीस बरस दीक्षापर्याय पाली । अन्तमें गौतम के सदृश शत्रुञ्जय पर्वत पर आरोहण कर मासिक संलेखना के द्वारा सारणकुमार भी सिद्ध हुए । यह सातमा अध्ययन पूरा हुवा ॥ ६ ॥ અધ્યયન કર્યું અને તરુણાવસ્થા પ્રાપ્ત થતાં તેના માતાપિતાએ તેનું લગ્ન કરી દીધું. પચાસ પચાસ પ્રકારના દહેજ તેને વિવાહમાં મળ્યા. ભગવાન અરિષ્ટનેમિના ઉપદેશ સાંભળી તે અનગાર થઇ ગયા. તેમણે ચૌદ પૂર્વાંનું .અધ્યયન કર્યું. તથા વીસ વરસ દીક્ષાપર્યાય પાળ્યા. અંતમાં ગૌતમની પેઠે શત્રુંજય પર્યંત ઉપર આરહણ કરી માસિક સલેખનાદ્વારા સારણકુમાર પણું સિદ્ધ થયા. સાતમું અધ્યયન પુરૂ થયું. (સૂ॰ ૬)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy