SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ४४ अन्तकृतदशाम्रो - ॥ मूलम् ॥ जहा अणीयसे, एवं सेसा वि अणंतसेणे अजियसेणे अणिहयरिऊ देवसेणे सलुसेणे छ अज्झयणा एकगमा, वत्तीसाओ दाओ, वीसं वासाइं परियाओ, चोइस पुवाई अहिजंति, सेतुजे जाव सिद्धा । छट्रमज्झयणं समत्तं ॥ सू० ५ ॥ ॥ टीका ॥ '' 'जहा अणीयसे' इत्यादि । एवं यथा अणीयसः यथा पूर्वोक्तरूपमणीयसकुमाराध्यनम् एवं शेपाण्यपि अनन्तसेना - ऽजितसेना- ऽनिहतरिपु-देवसेन- शत्रुसेन-नामकानि अध्ययनानि सन्ति, एतानी पडध्ययनानि एकगमानि-एका समानो गमः= पाठो येषां तानि-समानपाठानीत्यर्थः। एतेपां सर्वेपामपि मातापितृचारित्रादिवर्णनं समानम् । 'बत्तीसाओ दाओ' द्वात्रिंशद् दायः द्वात्रिंशत्संख्यकयौतुकमित्यर्थः। विंशतिवर्षाणि पर्यायः, चतुर्दश पूर्वाणि अधीयते, 'सेत्तुंजे जाव सिद्धा' शत्रुञ्जये यावत् सिद्धाः 'छठं अज्झयणं समत्तं' पष्ठमध्ययनं समाप्तम् अणीयसकुमारमारभ्य शत्रुसेनपर्यन्तं पडध्ययनानि जातानि ॥ मू० ५ ॥ जैसा अणीयससेन कुमार का अध्ययन है, उसी प्रकार अनन्तसेन, अजितसेन अनिहतरिपु, देवसेन, शत्रुसेन नामक अध्ययनों को जानने चाहिये । ये छहों अध्ययन समानपाठवाले हैं। इनके मातापिता एक ही थे । बत्तीस २ रजतकोटि, सुवर्णकोटि तथा बत्तीस २ मणिमुकुट आदि विवाह के उपलक्ष में इन लोगों को मिला । बीस बरस दीक्षापर्याय पाली । चौदह पूर्वोका अध्ययन किया । शत्रुञ्जय पर्वत पर आरोहण कर मासिक જેવું અણુસસેનકુમારનું અધ્યયન છે તેવાજ પ્રકારનાં અનન્તસેન, અજિતસેન, અનિહરિપુ, દેવસેન, શત્રુસેન-નામનાં અધ્યયનેનું વર્ણન જાણું લેવું જોઈએ. - આ એ અધ્યયન એક સરખા પાઠવાળાં છે. તેમનાં માતાપિતા એકજ હતા. બત્રીસ બત્રીસ કરોડ સોની તથા બત્તીસ ૨ મણિમુકુટ આદિ વિવાહના ઉપલક્ષમાં આ લેકેને મળ્યા. વીસ વરસ દીક્ષા પર્યાય પા.. ચૌદ પૂર્વેનું અધ્યયન કર્યું.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy