SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ४२ अन्तकृतदशाङ्गसूत्रे विवाहोपलक्षितहर्षदानं ददाति । तदेव वर्णयति-तद्यथा 'वत्तीसं हिरण्यकोडीओ' द्वात्रिंशतं हिरण्यकोटी: द्वात्रिंशत्कोटिपरिमिताः राजतमुद्रा इत्यर्थः । 'जहा महव्वलस्य जाव उम्पिं पासायवरगए' यथा महावलाय यावदुपरि प्रासादवरगतः, यथा महावलाय तत्पिता हिरण्यसुवर्णप्रभृतीनामष्टाष्टकोटीददौ तथैव नागगाथापतिरपि अणीयसकुमाराय हिरण्यादीनां द्वात्रिंशद् द्वात्रिंशत् कोटीददौ । यथा महावलस्य उपरिप्रासादवरगतसंवन्धिवृत्तान्तस्तथैवाणीयसकुमारस्यापि । इदं सर्व यावत्पदसंग्राह्यम् । पुनः 'फुटमाणेहि घुइंगमस्थएहि' स्फुटद्भिर्मृदङ्गमस्तकैः तादयमानै दङ्गाग्रभागैः-अनवरतगीतवाद्यसमारोहवशेन ध्वनद्भिर्मृदङ्गैरुपलक्षितान् 'भोगभोगाई'=भोगभोगान्प्रचुरभोगानित्यर्थः, भुञ्जानः विहरति आस्ते इत्यर्थः । तस्मिन् काले तस्मिन् समये, अर्हन् अरिष्टनेमिर्यावत् समवमृतः समागतः। श्रीवने उद्याने 'अहापडिरूवं' यथाप्रतिरूपम्-यथा कल्पम् । 'उग्गह' अवग्रहम् बसतेराज्ञामवगृहय यावत् विहरति । 'परिसा जिग्गया' परिपनिर्गता-धर्मकथां श्रोतुं स्वस्वगृहानिःसृता । ततः खलु तस्य अणीयसस्य कुमारस्य 'महया जणसई' महाजनशब्दम्-जनसमुदायकोलाहलम् इत्यादि, 'जहा गोयमे तहा' महाबल के लिये उनके पिताने दिया । और महावल की तरह अणीयससेनकुमार भी ऊपरी महल में निरन्तर बजते हुए मृदङ्गों के द्वारा पूर्वपुण्य-उपार्जित मनुष्यसम्बन्धि भोग भोगते हुए विचरता था। उस काल उस समय में अर्हत अरिष्टनेमि भद्दिलपुर के श्रीवन नामक उद्यान में पधारे । वहाँ शास्त्रोक्तविधि से अवग्रह लेकर विचरने लगे। जनसमुदायरूप परिषद् धर्म कथा सुनने के लिए अपने घर से निकली । अणीयससेन कुमार भी, मनुष्यों के महान પિતાએ આપ્યું હતું. અણીયસસેનકુમાર પણ મહાબલની પેઠે મહેલના ઉપલા ભાગમાં હમેશાં બજતાં રહેતાં મૃદંગ દ્વારા પૂર્વ પુણ્ય-ઉપાર્જિત મનુષ્ય સંબંધી ભોગ ભગવતે રહેતું હતું. તે કાલ તે સમયે અહંત અરિષ્ટનેમિ ભક્િલપુરના શ્રીવન નામના ઉદ્યાનમાં પધાર્યા. ત્યાં શાસ્ત્રોક્તવિધિથી અવગ્રહ લઈને વિચરવા લાગ્યા. જનસમુદાયરૂપ પરિષદુ ધર્મકથા સાંભળવા પિતાના ઘેરથી નીકળી. અણીયસસેનકુમાર પણ મનુષ્યને માટે કેલાહલ સાંભળીને ગૌતમકુમારની પેઠે ઘેરથી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy