SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे भयरहितम् , समृद्धम् धनधान्यादिपरिपूर्णम्, 'वण्णओ' वर्णका नगरवर्णनमन्यतोऽवसेयम् । तस्य खलु भदिलपुरस्य नगरस्य वदिः 'उत्तरपुरत्थिमे दिसीभाए' उत्तरपौरस्त्ये दिग्भागे ईशानकोणे श्रीवनं नाम उद्यानमासीत् 'वण्णओ' वर्णकः-अन्यत्रोक्तो विज्ञेयः, जितशत्रू राजा-जितशत्रुनामा राजा भदिलपुराऽधिपतिरासीत् । तत्र खलु भदिलपुरे नगरे नागनामा गाथापतिरासीत् आन्यो-धनधान्यादिपरिपूर्णः यावद् अपरिभूतः बहुजनैरपि अपरिभवनीय इति । तस्य खलु नागस्य गाथापतेः सुलसा नाम भार्या आसीत्-सुकुमार यावत् मुरूपा-सुकुमारपाणिपादा यावत् मुरूपा = शोभनं रूपं यस्याः सा, सुन्दरीत्यर्थः । तस्य खलु नागस्य गाथापतेः पुत्रः सुलसाया भार्याया आत्मजः अणीयससेननामा कुमार आसीत् । सुकुमार यावत्नुरूपः, मुकुमार यावत्-सुकुमारपाणिपादः-सुकुमारं पाणिपादं यस्यासौ तथोक्तः-कोमलकरनगर में गगनचुम्बी ऊँचे ऊँचे विशाल भवन थे । वहा स्वचक्र परचक्र अर्थात् भीतरी और बाहरी शत्रुओं का भय बिल्कुल नहीं था, तथा वह धनधान्यादि से सर्वदा परिपूर्ण था। उस भदिलपुर नगर के बाहर ईशानकोण में उद्यान के सभी गुणों से परिपूर्ण श्रीवन नामका उद्यान था। उस भदिलपुर में जितशत्रु नामका राजा राज्य करता था। उसी भद्दिलपुर में नाग नामका एक धनिक गाथापति रहता था। उसकी पत्नी का नाम सुलसा था जो अत्यन्त सुरूपा थी । उस नागगाथापति को सुलसा से एक अणीयससेन नामका पुत्र उत्पन्न हुआ । उसके हाथ-पैर आदि अंग अत्यन्त कोमल थे। वह अत्यन्त सुन्दर था। હતાં. ત્યાં સ્વચક્ર પરચક્ર અર્થાત અંદર તથા બહાર શત્રુઓને ભય બિલકુલ નહેાત અને તે ધનધાન્યાદિથી સર્વદા પરિપૂર્ણ હતું. તે ભક્િલપુર નગરની બહાર ઇશાનકેશુમાં ઉદ્યાનના સર્વ ગુણેથી પરિપૂર્ણ શ્રીવન નામે ઉદ્યાન હતું. તે ભક્િલપુર-નગરમાં જિતશત્રુ નામે રાજા રાજ્ય કરતા હો તે. ભદ્દિલપુરમાં નાગ નામે એક ધનિક ગાથાપતિ રહેતો હતો. તેની પત્નીનું નામ સુલસી હતું. જે બહુજ સુરૂપ હતી. તે નાગ ગાથાપતિને સુલસાથી એક વરસેન નામે પુત્ર ઉત્પન્ન થયે. જેનાં હાથપગ આદિ અંગ અત્યંત કમળ હતાં. જે અત્યંત સુંદર
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy