SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् अथ तृतीयो वर्गः अथ द्वितीयवर्गसमाप्त्यनन्तरं क्रमप्राप्तं तृतीयवर्गमाह-'नइ णं' इत्यादि । ॥ मूलम् ॥ जइ णं भंते! समणेणं जाव संपत्तणं अट्ठमस्स अंगस्स दोच्चस्स वग्गस्स अयमढे पण्णत्ते । तच्चस्स णं भंते ! वग्गस्स समणेणं जाव संपत्तणं के अटे पण्णत्ते ? एवं खल्लु जंबू! समणेणं जाव संपत्तेणं अट्रमस्स अंगस्स तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पण्णत्ता, तं जहा-अणीयससेणे १, अणंतसेणे २, अजियसेणे ३, अणिहयरिऊ ४, देवसेणे ५, सत्तुसेणे ६, सारणे ७, गए ८, सुमुहे .९, दुम्मुहे १०, कूवए ११, दारुए १२, अणादिट्टी १३ । जइ णं भंते ! समणेणं जाव संपत्तेणं अट्रमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसं अज्झयणा पण्णत्ता, तं जहा अणीयसेणे जाव अणादिट्टी। पढमस्स णं भंते! अज्झयणस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अटे पण्णते ? ॥१॥ ॥ टीका ॥ .. . 'जइणं भंते' इत्यादि । यदि खलु हे भदन्त ! श्रमणेन यावत्सम्पाप्तेन मोक्षं गतेन भगवता महावीरेण अष्टमस्य अङ्गस्य द्वितीयस्य वर्गस्य अथ तृतीय वर्ग द्वितीय वर्ग के भाव जानने के बाद, तृतीय वर्ग के भाव समझने के लिए जम्बूस्वामी आय सुधर्मास्वामी से पूछते हैं .. 'जइ णं भंते' इत्यादि । हे भदन्त ! मोक्षको प्राप्त श्रमण भगवान महावीर ने आठवें अङ्ग के दूसरे वर्ग में अक्षोभादि आठ . बीते वर्ग બીજા વર્ગના ભાવ જાણી લીધા પછી, ત્રીજા વર્ગના ભાવ જાણવાની ઇચ્છાથી જબૂસ્વામી આર્ય સુધર્માસ્વામીને પૂછે છે – 'जइ णं भंते त्याहि महन्त ! मोक्ष प्राप्त श्रम लगवान महावीरे આઠમાં અંગના બીજા વર્ગમાં અભાદિ આઠ અધ્યયનેનું વર્ણન કર્યું છે. ત્યારપછી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy