SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ __ अगारधर्मसञ्जीवनी टोका अ १० उपसहार ५२१ उपासकद्शाना सप्तमम्याङ्गस्यैक. श्रुतस्कन्यो, दशाऽ ययनानि एवम्बरकाणि, दशस्वेव दिवसेदिश्यन्ते ॥ सप्तमस्यागस्योपासस्दशाना दशम्मययन समाप्तम् ॥ १० ॥ ।। उपासक्दशा' समाप्त' । टीका स्पष्टा ॥ २७३-२७६ ॥ इतिश्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैक्ग्रन्थनिर्गपर-वादिमानमर्दम-श्रीशाह छत्रपतिकोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरगजगुरु' वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवापर-पूज्य-श्री घासीलाल व्रति विरचितायामुपासकदशाग मूत्रस्याऽगार पर्मसञ्जीवन्या त्याया व्याख्याया दशम भालेयिकापित्रारयम ययन समाप्तम् ॥ १० ॥ इस उपासकदशा नामक सातवें अगमे एक श्रुतस्कन्ध है, और दस अध्ययन हैं । देशविरतिका कयन करनेके कारण ये सर अभ्ययन एक स्वर (एक समान) है। दस दिनोमें इन दस अ ययनोंका उपदेश किया जाता है ।। सातवें अग उपासक्दशाके दसवें अययनकी अगारसजीवनी टीकाका हिन्दी-मापानुवाद समाप्त ॥१०॥ ॥ इति श्री उपासकदशाङ्गमूत्रका हिन्दीभापानुवाद सम्पूर्ण ॥ આ ઉપાસકદશા નામક સાતમા અગમા એક શ્રુતસ્કંધ છે અને દસ અધ્યયન છે દેશવિરતિનું કથન કરવાને કારણે એ બધા અધ્યયન કવર(એક સમાન) છે દસ દિવસમાં એ દસ અધ્યયને ને ઉપદેશ કરવામાં આવે છે સાતમા અગ શ્રી ઉપાસકદશાના દસમા અધ્યયનની અગરસછવની ટીકાને ગુજરાતી सापानुवाद समाप्त (१०) ઈતિ શ્રી ઉપાસકદશા સૂત્રને ગુજરાતી અનુવાદ સમાપ્ત
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy