SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनीटीका अ० १० स २७३-२७६ शालेयिकापित वर्णनम् ५१९ सामी समोसढे । जहा आणंदो तहेव गिहिधम्म पडिवज्जइ । जहा कामदेवो तहा जेहं पुत्त ठवेत्ता पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्ति उवसपज्जित्ताणं विहरइ । नवरं निरुवस्सग्गाओ एकारस वि उवासगपडिमाओ तहेव भाणियबाओ। एवं कामदेवगमेण नेयव जोव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइ ठिई ।महाविदेहे वासे सिज्झिहिइ ॥२७॥ स्वामी समवसृतः । यथाऽऽनन्दस्तथैव गृहिधर्म प्रतिपद्यते । यथा कामदेवस्तथा ज्येष्ठ पुत्र स्थापयित्वा पोपधशालायर्या श्रमणस्य भगवतो महावीरस्य धर्मप्रज्ञप्तिमुपसम्पद्य विहरति, नवर निरुपसर्गा एकादशाप्युपासकपतिमाम्तथैव भणितव्याः। एव कामदेवगमेन नेतन्य यावत्सोधर्मे कल्पेऽरुणकीले विमाने देवतयोपपन्नः। चत्वारि पल्योपमानि स्थिति । महाविदेहे वर्षे सेत्स्यति ॥२७४॥ महावीर प्रभु पधारे।शालेयिकापिताने आनन्दको भाति गृहस्थधर्मधारण किया, और कामदेवकी तरह बडे लडकेको कुटुम्बका भार सम्भलाकर आप पोपधशालामें श्रमण भगवान महावीरकी धर्मप्रज्ञप्ति अगीकार कर विचरने लगा। अन्य श्रावकौकी अपेक्षा इसके जीवनमें विशेषता यह है कि इसे किसी प्रकारका उपसर्ग न हुआ। विना उपसर्ग ही इसने श्रावककी ग्यारह पडिमाओंका पालन किया । सौधर्मकल्पके अरुणफील विमानमें देवरूपसे उत्पन्न हुआ। वहा चार पल्योपमकी स्थिति है । महा विदेह क्षेत्र में सिद्ध होगा। शेप सय कथन कामदेवके समान ही है ।।२७४॥ સ્વામી પધાર્યા શલેયિકાપિતાએ આનદની પેઠે ગૃહસ્થ ધર્મ ધારણ કર્યો અને કામદેવની પેઠે મોટા પુત્રને કુટુંબને ભાર ભળાવીને પોતે પિષધશાળામાં શ્રમણ ભગવાન મહાવીરની ધમપ્રજ્ઞપ્તિ અગીકાર કરી વિચારવા લાગ્યો બીજા શ્રાવકેની અપેક્ષાએ તેના જીવનમાં વિશેષતા એ છે કે તેને કઈ પ્રકારને ઉપસગ ન થયે ઉપસર્ગ વિના જ તેણે શ્રાવકની અગિઆર પડિમાઓનું પાલન કર્યું સૌધર્મક૫ના અરૂશકીલ વિમાનમા દેવરૂપે ઉત્પન્ન થયે ત્યા ચાર પલ્યોપમની સ્થિતિ છે મહાવિદેહ ક્ષેત્રમાં સિદ્ધ થશે. બાકી બધું કથન કામદેવની પેઠે સમજી લેવું (૨૭૪)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy