SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ५१२ उपासकदशासूत्रे वासए भगवओ गोयमस्स तहत्ति एयम विणएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्त पडिवजई ॥२६५॥ तए ण से भगव गोयमे महासयगस्स समणोवासयस्स अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता रायगिह नयर मज्झं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता सजमेणं तवसा अप्पाणं भावे तत्खल त्व देवानुप्रिय ! एतस्य स्थानस्याऽऽलोचय यावत्मतिपद्यम्ब " ॥२६४॥ तत खलु स महाशतकाश्रमणोपासको भगवतो गौतमस्य तथेनि एतमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्य तस्य स्थानस्य (विपये) आलोचयति यावद् यथाहं च प्रायश्चित्त प्रतिपद्यते ॥२६५॥ ततः खलु स भगवान् गौतमी महाशतकस्य अमणी पासकस्यान्तिकात्मतिनिष्कामति,प्रतिनिष्क्रम्य राजगृह नगरमा य म येन निर्गच्छति, निर्गत्य यत्रैव श्रमणो भगवान महावीरस्तेत्रैवोपागच्छति, उपागत्य श्रमण भगवन्त महावीर वन्दते नमस्यति, वन्दित्वा नमस्यिता सयमेन तपसाऽऽत्मान भावयन् देवानुपिय ! तुमने रेवती गाथापतिनीसे ऐमा कहा है, अत इस विषयमे आलोचना करो यावत् यथायोग्य प्रायश्चित्त लो" ॥२६४॥ महाशतक आवकने भगवान् गौतमकी यात विनयपूर्वक 'तहत्ति' कह कर स्वीकार कीया और उसके विपयमें आलोचना तथा यावत् प्रायश्चित्त किया ॥२६५॥ तब भगवान गौतम महाशतक श्रावकके पाससे लोटे और राजगृह नगरके बीचमे होकर भगवान महावीर के पास आये। वहा आकर भगवानको वन्दना-नमस्कार करके वार्ता निवेदन किया। वन्दना ગાથા પતિનીને એવું કહ્યું છે, માટે એ વિષયમાં આવેચના કરે થાવત્ યથાયોગ્ય પ્રાયશ્ચિત્ત લ્યો (૨૬૪) આ પ્રમાણે મહાશતક શ્રાવકે ભગવાન ગૌતમસ્વામીની વાત विनयपूर्व 'ति' तथेति (तथेति) डीने सारी भने मे विषयमा અચના તથા યાવત પ્રાયશ્ચિત્ત કર્યું (૨૬૫) પછી લાગવાન ગૌતમ મહાશતક શ્રાવકની પાસેથી પાછા ફર્યા અને રાજગૃહનગરની વચ્ચે થઈને ભગવાન મહાવીરની પાસે આવ્યા ત્યાં આવીને ભગવાનને વદના–નમસ્કાર કર્યા અને સયમ તથા તપથી
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy