SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ भगारधर्मसञ्जीवनी टीका अटम २५८-२६१ गौतम-भगवद्वार्तालापवर्णनम् ५०९ आभोएइ, आभोइत्ता रेवड गाहावइणि एवं वयासी-जाव उववजिहिसि । नो खल कप्पड गोयमा समणोवासगस्स अपच्छिम जाव झसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सतेहिं तच्चेहि तहिएहि सन्भूएहि अणि?हिं अकंतेहि अप्पिएहि अमणुण्णेहि अमणामेहि वागरणेहिं वागरित्तए, त गच्छ णं देवाणुप्पिया! तुम महासययं समणोवासय एव वयाहि नो खल्ल देवाणुप्पिया कप्पड़ आभोगयति, आभोग्य रेवती गाथापत्नीमेवमवादीत् यावदुत्पत्स्यसे । नो खलु कल्पतेगौतमाश्रमणोपासकस्याऽपश्चिमयावलोपितशरीरस्य भक्तपानमत्याख्यातस्य परः सस्तित्त्वैस्तथ्य सद्भरनिष्टैरकान्तैरप्रियैरमनोहरमन-आपैयाकरणैाकत, तद्गन्छ खलु देवानुप्रिय! त्व महाशतक अमणोपासकमेव वद नो खलु देवानुपिय । टीका-सद्धि' विद्यमाने , तथ्य - यथोक्तमकारैरेव नतु न्यूनाधिकै , सद्भुत. =यथार्थस्वरूपैं , अनिष्टैः अाइक्षितैः,अकान्तः अमुन्दरै, अप्रिय अमीतिकारकैः, अमनो-मनसाऽप्यनभिलपितैः, अमनाप.-मनसाऽपि माप्तुमयोग्यैः, व्याकरणः वाक्यप्रयोगः, व्याकृता प्रतिपादिता ॥२५८-२६१।। अवधिज्ञानका प्रयोग किया,प्रयोग करके उस अवधिज्ञान द्वारा सब हाल जाना, जानकर रेवती गायापतिनीसे कहा-'वही सब यात यावत् पूर्ववत् तृ नरकमें उत्पन्न होगी। हे गौतम । अन्तिम सलेखनासे जूपित शरीर वाले, भक्त-पानका पञ्चक्खाण किए हुए श्रावकको जो बात सत्य, तत्व (खास), तथ्य हो किन्तु दृमरेको अनिष्ट, अकान्त, अप्रिय, अमनोज और विचार करनेसे भी दुखदायी हो तो ऐसा वचन बोलना नहीं कल्पता । अतः हे देवानुप्रिय ! तुम जाओ और महाशतक श्रावकसे કરીને તે અવધિજ્ઞાન દ્વારા બધી સ્થિતિ જાણે અને રેવતી ગાથાપાતનીને પૂર્વવત કહ્યું કે “યાવત તુ નરકમા ઉત્પન્ન થશે” હે ગૌતમ ! અતિમ સ લેખનાથી જૂષિત શરીરવાળા, ભકત-પાનના પચ્ચખાણ કરેલા શ્રાવકને-જે વાત મત્ય, તત્ર, તથ્ય હોય પરંતુ બીજાને અનિટ, અકાત, અપ્રિય, અમને અને વિચારવાથી પણ દુ ખદાયી હેય તે એવુ વચન બોલવુ કપતુ નથી માટે હે દેવાનુપ્રિય! તમે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy