SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे समणोवासएण एवत्ता समाणी एव वयासी- रुडेण मम महासयए समणोवास, हीणे णं ममं महासयए, अवज्झाया णं अह महासयणं समणोवासएण, न नज्जइ णं अहं केणवि कुमारेण मारिज्जिस्सामित्ति कट्टु भीया तत्था नसिया उद्विग्गा सजाय भया सणिय २ पच्चीसक्कड़, पच्चोसक्कित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता ओहय - जावज्झियाइ ॥ २५६ ॥ तए ण सा रेवई गाहावइणी अतो सत्तरत्तस्स अलसएण वाहिणा अभिभूया अह नष्टा=अलक्षिता || २५० - २५७॥ ५०६ रेवती गाथापत्नी महाशतकेन श्रमणोपासकेनैवमुक्ता सत्येवमवादीत् "रुष्ट' खल मम महाशतक श्रमणोपासक, हीन खलु मम महाशतक, अव याता खल्वह महाशतकेन श्रमणोपासकेन, न ज्ञायते खल्वह केनापि कुमारेण मारयिष्ये" इति कृत्वा भीता त्रस्तानष्टा उद्विग्ना सञ्जातभया शनैः शनै प्रत्यवष्वकते, प्रत्यवध्वष्वय येनैत्र स्त्रक गृह तेनैवापागच्छति, उपागत्य, अवहत यात्रद् ध्यायति ॥ २५६ ॥ ततः खल्लु सा रेवती गाथापत्नी अन्त सप्तरानस्यालसकेन व्याधिनाऽभिभूताऽऽत्तदुःखार्त्त महाशतककी बात सुनकर रेवती ( मनही मन ) विचारने लगी" अन महाशतक मुझसे रूठ गया है, वह मुझ पर प्रेम नही रग्वता और मेरा बुरा सोचता है, न जाने यह मुझे किस बुरी मौतसे मरवा डालेगा " ऐसा सोच कर वह डरी और घृजती (कापती) हुई छुप कर क्षुब्ध और भयभीत होती हुई वहासे धीरे-धीरे निकली । निकल कर जहा अपना घर था वहा आई और उदास होकर यावत् सोच-विचार मे पड गई || २५६ || तत्पश्चात् गाथापतिनी रेवती सात મહાશતક શ્રાવકની આ ભય ક વાત સાભળીને રેવતી (મનમા) વિચારવા લાગી હવે મહાશતક મારાથી રીસાઇ ગયા છે, તે મારા પર પ્રેમ રાખતે નથી અને માર્ ભૂંડુ ચાહે છે, શી ખબર મને તે કેવાય ભૂડ માટે મરાવી નાખશે ” એમ વિચારીને તે ડરી ગઈ અને ધ્રૂજતી ધ્રૂજતી છુપાઇને ક્ષુબ્ધ નથા ભયભીત થતી ત્યાંથી ધીરે ધીરે નીકળી અને જ્યા પેાતાનું ઘર હતું ત્યાં આવી પછી ઉદાસ થઈને તે યાવત્ વિચારમા પડી ગઇ (૨૫૬) પછી ગાથાપતિની રૈવતી સાત રાતની
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy