SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ भगारधम सञ्जीवनीटीका अ०८ २५० २५१ रेतीकामोन्मत्ततावर्णनम् ५०३ जाव चुल्लहिमवत वासहरपचय जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सट्ठिय जाणइ पासइ ॥२५३॥ तए ण सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता महासयय तहेव भणइ जाव दोञ्चपि तच्चपि एव वयासी हंभो । तहेव ॥२५४॥ तए णं से महासयए समणोवासए रेवईए गाहावइणीए अत्तिरे खलु यात्रत्क्षुद्रहिमवन्त वर्षधर पर्वत जानाति पश्यति, अधोऽस्या रत्नप्रभाया पृथिव्या लोलुपाच्युत नरक चतुरशीतिवर्षसहस्रस्थितिक जानाति पश्यति || २५३॥ ततः खलु सा रेवती गाथापत्नी अन्यदा अदाचिन्मत्ता यावदुत्तरीयक विकर्षन्ती २ येनैव महाशतकः श्रमणोपासको यत्रैव पोपधशाला तेनैवोपागच्छति, उपागत्य महाशतक तथैव भणति यावद् द्वितीयमपितृतीयमप्येवमवादीत् = हभोः । तथैव।। २५४॥ ततःखलु स महाशतकः श्रमणोपासको रेवत्या गाथापत्न्या द्वितीयमपि तृतीयमप्ये - पश्चिममे भी लवणसमुद्र के भीतर एक हजार योजन क्षेत्र तक जानता देखता था । उत्तरमे क्षुद्र हिमवन्त पर्वत तक जानता देखता था । अधो (नीची) दिशामे इस रत्नप्रभा पृथ्वी में चौगसी हजार वर्ष की स्थितिवाले लोलुपाच्युत नरक तक जानता देखता था || २५३ || इसके अनन्तर एक बार गाथापतिनी रेवती फिर उन्मत्त होकर यावत् ओढनेके वस्त्रको खीचती हुई महाशतक श्रावकके पास आई, आकर तीनवार तक वही बात कही, जो पहले कही थी || २५४ ॥ दो દક્ષિણ અને પશ્ચિમમા પણ લવણુસમુદ્રની અંદર એક હજાર યેાજન ક્ષેત્ર સુધી જાણતા દેખતા હતા ઉત્તરમાં ક્ષુદ્ર હિમવત્ત પર્યંત સુધી જાણતા દેખતા હતા અધે! (નીચી) દિશામા આ રત્નપ્રભા પૃથ્વીમા ચારાસી હજાર વષ ની સ્થિતિવાળા बोसुपाभ्युत नर सुधी लघुतो - हेमतो तो (243) પછી એક વાર ગાથાતિની રેવતી ફરી પાછી ઉન્મત્ત થઈને યાવત્ એઢ વાના વસ્ત્રને ખેચતી મહાશતક શ્રાવકની પાસે આવી અને તેણે પહેલાના જેવીજ વાત ત્રણવાર કહી (૨૫૪) એમ વાર વાર બે ત્રણવાર કહેવાથી મહાશતકને ક્રોધ આવી
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy