SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ४९८ उपासकदशासूत्रे सा रेवई गाहावइणी तेहिं गोणमसेहिं सोल्लेहि य ४ सुर च ६ आसाएमाणी ४ विरहइ॥२४४॥ तए ण तस्स महासयगस्स सम ___णोवासगस्स बहूहि सील जाव भावेमाणस्स चोदस संबच्छरा वह कता। एव तहेव जेट्टपुत्त ठवेइ जाव पोसहसालाए धम्मपण्णन्ति उवसंपजित्ताण विहरइ ॥२४५॥ तए ण सारेवई गाहावइणी मत्ता ललिया विइण्णकेसी उत्तरिजय विकड्रमाणी२ जेणेव पोसहसाला तत खलु सा रेवती गाथापत्नी तैगोमासेः शूल्यकैश्च४ मुरा च६ आस्वादयन्ती४ विहरति ॥२४४॥ ततः खलु तस्य महाशतकस्य श्रमणोपासकम्य बहुभि शीलयावद् भावयतश्चतुर्दश सवत्सरा व्युत्क्रान्ता । एर तथैव ज्येष्ठ पुत्र स्थापयति यावत्पोषध शालाया धर्मप्रज्ञप्तिमुपमम्पद्य विहरति ॥२४५।। तत सलु सा रेवती गाथापत्नी मत्ता लुलिता विकीर्णकेगा उत्तरीयक विकर्पन्ती २ यत्रैव पोपधशाला यत्रैव महा =आनयत ॥२४२-२४५॥ मत्ता-मुरादिपानजन्यमदाकुला, न केवल मत्तैवाऽपितु लुलिता-मटावेगवशेन परखच्चरणा, विकीर्णकेशा=विक्षिप्तमुक्तकेशा । उत्तरीयकम् मासलोलुपा ४ गाथापतिनी रेवती पहलेकी तरह मास-मदिराका सेवन करती हुई समय बीताने लगी ॥ २४४ ॥ इधर महाशतक गाथापतिको विविध प्रकारके व्रत-नियमोका पालन करते यावत् भावना भाते चौदह वर्ष व्यतीत हो गये । इस प्रकार आनन्दकी भाति इसने भी जेठे लडकेको कुटुम्बका भार सौपा और यावत् पोपधशालामे धर्मप्रज्ञप्तिको स्वीकार कर विचरने लगा ॥२४५।। मास लोलुपा गाथापतिनी मदिराके नशेसे उन्मत्त होकर, और नशेकी तीव्र तासे पैरोको लडखडाती हुई (इधर उधर डगमगाती हुई), बालोको खोल (विखेर)क्र, ओढनेके वस्त्रको खीचती हुई, अर्थात् शराबकी उन्म સેવન કરતી સમય વીતાવવા લાગી (૨૪૪) આ બાજુએ મહાશતક ગાથાપતિને વિવિધ પ્રકારના વ્રત–નિયમનું પાલન કરતા યાવત્ ભાવના ભાવતા ચૌદ વર્ષ વ્યતીત થઈ ગયા એ પ્રમાણે આનદની પેઠે એણે પણ મોટા પુત્રને કુટુંબને ભાર એ અને યાવતુ પિષધશાળામાં ધર્મપ્રજ્ઞપ્તિને સ્વીકારી વિચારવા લાગ્યા, (૨૪૫) માસáલુપ ગાથાપતિની મદિરાના નશાથી ઉ મત્ત થઈને અને નશાની તીવ્રતાથી પગે લડથડતી, વાળ વીખેરી નાખી, ઓઢવાના અને ખેચતી, અર્થાત મદ્યપાનની ઉન્મત્તતા તથા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy